________________
ऽध्यायः ] व्रतोपवासविधिवर्णनम् ।
उद्धृय प्रणवेनैव प्राशयेत्प्रणवेन तु । विष्णु संस्नापयेद्भक्त्या पंचगव्येन चार्चयेत् ।।३२ कूष्माण्डैर्जुहुयान्मंत्रः पञ्चगव्यं हुताशने । सव्याहृत्या च गायत्र्या तथैव प्रणवेन च ॥३३ ब्रह्मकूर्चमिदं प्रोक्तं व्रतं पंचदिनात्मकम् । पञ्चगव्यं च सम्प्राश्य पंचरात्रोपवासकृत् ॥३४ नतेन वा समश्नीयाद्यावच्छत्त्या दिनानि च । पाश्चाह्निकं पारणकं व्रतस्यास्य प्रकीर्तितम् ॥३५ निर्दहेत्सर्वपापानि ब्रह्मकूर्चमिदं स्मृतम् । अन्ये वदन्ति कवय उपवासविना व्रतम् ॥३६ जप-होमादि कर्तव्यं देवतार्चनमेव वा । पञ्चगव्यं च होतव्यं पञ्चगव्यं समश्नियात् ॥३७ ब्राह्मणान् भोजयेत्तावद्यावत्कुर्यादिदं व्रतम् । यत्वगस्विगतं पापं विद्यते पुरुषस्य च ॥३८ ब्रह्मकू) दहेत्सव समिद्धोऽग्निरिवेन्धनम् ॥३६ यावन्ति पापानि भवन्ति पुंसां दैवादकामादपि कामतो वा। . उक्तानि तेषां मुनिना व्रतानि शुध्यर्थमेतान्यपराणि चैवम् ॥४० धर्मार्थमेतानि कृतानि पुंसां दद्युदिवौकस्त्वविमुक्तसिद्धिः । अत्रापि पूज्यत्वमशेषलोकैस्तेजःशरीरी विचरन् विभाति ।।४१ यस्यास्ति भीतिः पुरुषस्य पापादिच्छेच्च कर्तु क्षयमेनसां च । प्रीत्येव तं च तदानजन्यं प्रोहिश्यमेतन्न तदन्यतस्तु ॥४२