________________
ऽध्यायः]
प्रायश्चित्तवर्णनम्।
उदक्या स्पर्शने स्नानमंशुकेनान्तराऽपि वा। तत्पृष्टेऽपि भवेत्स्नानं तुल्याः सर्वा रजस्वलाः ॥३१५ संस्पर्शे मेद-भिल्लानां तथैव ब्रह्मघातिनाम् । पतितानां च संस्पर्श स्नानमेव विधीयते ॥३१६ रजस्वलादिसंस्पर्श उपस्पर्शनमेव च । उदक्यायात्रितीयेऽह्नि केचिदाचमनं विदुः ॥३१७ प्रथमेऽहनि चाण्डाली द्वितीये ब्रह्मघातिनी । तृतीये रजकी प्रोक्ता चतुर्थे तु विशुध्यति ।।३१८ पुरुहूतः पुरा दैत्यं त्रिशीर्षाख्यं जघान यत् । तद्वधे ब्रह्महत्यायाः स्त्रीणां स प्रददौ फलम् ॥३१६ आसां तत्प्रभृति स्त्रीणामस्पृश्यत्वं सदा भवेत् । अंशैदिनत्रयं ह्येतच्छुक गुर्वादिकल्पितम् ।।३२० शबराश्च पुलिन्दाश्च कैवर्ताश्च नटास्तथा । एतान् रजकसन्तुल्यान केचिदाहुर्मनीषिणः ॥३२१ रजक्याद्यभिगम्यत्वे वैश्या गो-मूत्र यावकम् । चरन्ति षड्गुणाहोभिः कृच्छ्रे वा द्विगुणं भवेत् ।।३२२ ब्रह्म क्षत्रिय विड्जाता शूद्रास्तेऽनुक्रमेण तु । क्रमातिक्रमतश्चान्ये म्लेच्छान्त्यवर्णसंभवाः ।।३२३ भोज्याशनास्तु सच्छूद्रा अभोज्यानाः परे स्मृताः। आमाशनानि भोज्यानि शृतमुच्छिष्टमुच्यते ॥३२४ दास नापित गोपाल कुलमित्रा ऽर्धसीरिणः । भोज्याना नापितश्चैव यश्चात्मानं निवेदयेत् ॥३२५