________________
८५८
वृहत्पराशरस्मृतिः। [अष्टमोउत्पन्नमातुरे स्नानं दशकस्त्वत्त्वनातुरः । स्नात्वा स्नात्वा स्पृशेदेनं ततः शुद्रयेत्स आतुरः ॥३०५ विवाहोत्सव-यज्ञेषु संग्रामे जलसंप्लवे । पलायने तथारण्ये स्पर्शदोषो न विद्यते ॥३०६ आद्यसङ्गी समो दोषी सङ्गसङ्गी तदर्धतः । तत्सङ्गी तृतीयभागी तुरीयस्तु न दोषभाक् ॥३०७ आद्यस्प्रष्टुभवेत्नानं द्वितीयस्यापि तत्मृतम् । शिरः प्रोक्षणमन्येषामन्यत्राऽऽचमनं स्मृतम् ॥३०८ पलाश-शिंशिपाकाष्ठदन्तधावनकुन्नरः । दिवाकीर्तिसमस्तावद्यावद्गां नैव पश्यति ॥३०६
पद्माश्म-लोहं फल-काष्ठ-चर्मभाण्डस्थतोयैः स्वयमेव शौचात् । पुंसां निशास्वध्वनि निःसखानां
स्त्रीणां च शुद्धिर्विहिता सदैव ।।३१० स्नानं स्पृष्ठेन येन स्यात्काष्ठ द्य यदि तत्स्पृशेत् । नावारोहणवत् स्पर्श तत्रोपस्पर्शनाच्छुचिः ॥३११ म्लेच्छ-लूताशनास्पर्श क्षेत्रे वा यदि वा स्थले । उपस्पृशेत् शिरः प्रोक्ष्य संशुद्धो जायते द्विजः ।।३१२ वस्त्रसंस्पर्शने तस्य सचैलाङ्गावगाहनम् । अङ्गस्पर्शेनवत्तस्य वदन्ति द्विजसत्तमाः ॥३१३ चाण्डालोदकसंस्पृष्टः शुद्धः स्नानेन जायते । तथा तद्भाण्डसंस्पर्श स्नानमाहुर्मनीषिणः ॥३१४