________________
७
ऽध्यायः] प्रायश्चित्तवर्णनम् ।
श्व-काकी-काकसंस्पृष्टो भुञ्जानो ब्राह्मणश्च यः। तदन्नस्य परित्यागं कृत्वा नानेन शुध्यति ।।२६५ विना यज्ञोपवीतेन भोजनं कुरुते यदि। अथ मूत्र-पुरीषे वा रेतः सेचनमेव वा ॥२६६ त्रिरात्रोपोषितो विप्रः पादकृच्छ्तु भूमिपः। अहोरात्रोषितो वैश्यः शुद्धिरेषा पुरातनी ।।२६७ विप्रः क्षुत्कृत्य निठोव्य कृत्वा चानृतभाषणम् । वचनं पतितैः कृत्वा दक्षिणं श्रवणं स्पृशेत् ।।२६८ विप्रस्य दक्षिणे कर्णे नित्यं वसति पावकः । अंगुष्ठे दक्षिणे पाणौ तस्मात्तेन च स स्पृशेत् ।।२६६ प्रेक्षणं शशिनोऽर्कस्य ब्रह्मेश-विष्णुसंस्मृतिम् । गायत्र्याः शत साहस्रं सर्वपापहरं स्मृतम् ॥३०० गायत्र्यष्टसहस्रं तु ब्रह्महत्याविशोधनम् । शूद्रवधे द्विजाग्यूस्य गायत्र्यष्टसहस्रकम् ॥३०१ राज्ञः पंचसहस्रं तु स्याद्विशश्च तदर्धकम् । योगेन गतशीलस्तु यदि वा स्यात्सदा नरः॥३०२ विप्रश्च सम्मताचारस्तावुभौ सर्वदा शुची । मक्षिका सन्ततीर्धारा विप्रुषो ब्रह्मविन्दवः । स्त्रीमुखं बालवृद्धौ च न दुष्यन्ति कदाचन ॥३०३ आत्मस्त्रीह्यात्मबालश्च आत्मवृद्धस्तथैव च । आत्मनः शुचयः सर्वे परेषामशुचीनि तु ॥३०४