SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] प्रायश्चित्तवर्णनम्। उपाध्याय-नृपा-ऽऽचार्य-शिष्य-योषिद्मी नरः । षण्मासान्कृच्छ्रचरणाच्छुद्धिमाह पराशरः ॥२५२ कृतचाण्डालसंस्पर्शः शकुन्मूत्रकरो द्विजः। षडात्रोपोषणाच्छुद्धथेद्भुक्त्वा ऽऽचान्तो नवद्युभिः ।।२५३ उोच्छिष्टस्य संशुद्धथै केचित्प्राजापतिब्रतम् । वराकं पञ्चगव्यं च केचिदाहुर्मनीषिणः ।।२५४ उच्छिटो ब्राह्मणः स्पृष्ट उच्छिष्टेन द्विजेन तु । आचम्यैव तु शुध्येतां बिष्णुनामानुकीर्तनात् ॥२५५ क्षत्रियेण तु संस्पृष्टो ब्राह्मणो नक्तभोजनात् । वैश्येन चैव संस्पृष्टो नक्ताशी पंचगव्यपः ।।२५६ शूद्रेण तु च संस्पृष्टो एकरात्रोपवासकृत् । उच्छिष्टैः पुनरेतैस्तु प्रोक्तं द्विगुणमर्हति ॥२५७ उच्छिष्टः शूद्रसंस्पृष्टः शुना वापि द्विजोत्तमः । उपोष्य पंचगव्येन शुद्धिः स्यादपरे विदुः ।।२५८ अनुच्छिष्टोऽपि यत्स्पर्शात्नाति वर्णी विशुद्धये । उच्छिष्टः तस्य संस्पर्श चरेत्प्राजापतित्रतम् ।।२५६ रजकाद्यन्त्यजैः स्पृष्टः शुद्धयत्तस्यार्धमाचरन् । उदक्या ब्राह्मणी कृच्छ्रात्प्राजापत्यादथापरे ।।२६० उदक्या ब्राह्मणी स्पृष्टा शुना वा वृषलेन वा। तावत्तिष्ठेन्निराहारा स्नात्वा कालेन शुद्धयति ।२६१ उदक्या सूतिका म्लेच्छ संस्पर्शेऽस्तमिते रवौ। दिवाहृताम्बुनानात्वा शुद्धयेद्विप्राग्निसन्निधौ ॥२६२
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy