________________
८४८
वृहत्पराशरस्मृतिः। [अष्टमोआसनारूढपादः सन्वस्त्रस्याधेमधः कृतम् । धरामुखेन यो भुंक्ते द्विजश्चान्द्रायण चरेत् ।।२०० उद्धृत्य वामहस्तेन यत्किचित्पिबते द्विजः । सुरापानेन तत्तुल्यं पीत्वा चान्द्रायण चरेत् ॥२०१ स्पृष्टेन तेन संस्नायाद्यदि तच्छृतमश्नुते । चरन् चान्द्रायण शुद्ध्यै त्रीणि कृच्छाणि वा द्विजः ।२०२ अश्नीयाद्येन स्पृष्ठेन उच्छिष्टं चाश्नुते हि सः। चरेच्चान्द्रायण शुद्धथ त्रीणि कृच्छ्राणि च द्विजः॥२०३ चान्द्रायण' नवश्राद्ध पाराको मासिके मतः । न्यूनाब्दे पादकृच्छू स्यादेकाहः पुनराब्दिके ॥२०४ स्नानमन्येषु कुर्वीत प्राणायामं जपं तथा । यःस्वैरिणीनांच पुनर्भुवांच यः कामचारिद्विजयोषितां च । रेतोधृतां पाकमनाय दद्याद्विप्रः स चंद्रव्रतकृच्छुचिः स्यात् ।। वेश्मन्यज्ञातचांडालो द्विजातेयदि तिष्ठति । ब्रह्मकूचं चरेन्मासं त्रिः स्नायी नियतेन्द्रियः २०६ स्नेहांश्च घृततैलादीन्वस्त्राणि चासनानि च । बहिः कृत्वा दहेद्रोहं संशुद्धो भोजयेद्विजान् ॥२०७ गोविंशतिं वृषं चैकं तेभ्यो दद्याच्च दक्षिणाम् । इमं च निष्क्रयं ब्रूयुः केऽपि चांद्रायणत्रयम् ॥२८८ अल्पपापस्य शुद्ध्यर्थं चरेत्सांतपनं व्रतम् । इमं च निष्क्रयं दद्यादित्येके मुनयो विदुः ॥२०६