SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] प्रायश्चित्तवर्णनम् । सूनिहस्ताब गोमांसमन्त्रामधमकामतः । पीत्वा चंद्रवतं कुर्यात्पावनं शुद्धिदं परम् ॥१८६ सानिः सत्यंचयज्ञान्यो न कुर्वीत द्विजाधमः। परपाकरतो नित्यं आत्मपाकविवर्जितः ॥१६० अदाता च सदा लुब्धः श्वपचः परिकीर्तितः । यो द्विजोऽस्यान्नमश्नाति स कुर्यादैन्दवं व्रतम् ॥१६१ गणिका-गणयोरन्नं यदन्नं बहुयाजकम् । सीमान्तोन्नयने भुक्त्वा द्विजश्चान्द्रायण चरेत् ॥१६२ अजानन् सम्यगरनीयात्पुत्रजन्मनि यो द्विजः । सोऽभक्ष्यसममश्नाति द्विजश्चान्द्रायणं चरेत् ॥१६३ महापातकिनामान्नं योद्यादज्ञानतो द्विजः। अज्ञानात्तप्तकृच्छ्रे तु ज्ञानाचान्द्रायण चरेत् ॥१६४ प्रपात-विष-वह्न यम्बु-प्रवज्योद्वन्धनाशकात् । शुतो हतच हंता च प्रत्यवासनिकाः स्मृताः ॥१६५ केचिदेतद्विशुद्धयथमिच्छन्ति व्रतमैदवम् । दक्षिगां समां गां च दद्युश्च द्विजभोजनम् ॥१६६ गृहद्वारेऽतिथौ प्राप्ते तत्याइत्वा समश्नुते । अभोज्यमरानं तच्च भुक्त्वा चान्द्रायगं चरेत् ।।१६७ सव्यहस्तस्थिते दर्भे यो द्विजः समुपस्पृरोत् । अमृतानेन तुल्यं च पीया चान्द्रायण चरेत् ।।१६८ भुक्त्वा शय्यागतः पीत्वा विप्रश्चान्द्रायणं चरेत् । अभक्ष्येग समं तद्वै प्रायश्चित्तं समं भवेत् ॥१६६
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy