SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ ८४३ ऽध्यायः] प्रायश्चित्तवर्णनम्। या गर्तादौ विपद्यत वेडिता सम्प्रपत्य वा । पादे वेडितयोरुक्तं तत्कर्ता ब्रतमाचरेत् ।।१४५ प्रबद्धा रज्जुदोषेण गोविपद्येत यस्य सः। व्रतपादं चरेच्छु द्वय किंचिद्दद्याञ्च दक्षिणाम् ।।१४६ योगामपालयन् दुह्यादति वा वाहयेषम् । यदि म्रियेत तदोषारदा कृच्छाईमाचरेत् ।।१४७ घासं यो न क्षुधातत्य तृषार्तस्य न वा जलम् । स्वीकृतस्य न चेद्दद्यात्स तत्पादव्रतं चरेत् ॥१४८ या तु बद्धा चिकित्साथ विशल्यकरणाय च । औषधादिप्रदानाय पिपत्तौ नास्ति पातकम् ॥१४६ विद्युत्पातादि-दाहाभ्यां कुण्डस्य पतनादिभिः । गोभिर्पिपत्तिमापन्नस्तत्र दोषो न विद्यते ॥१५० पालयन्पश्यतोऽरण्ये गौस्तु व्याघ्रादिभिर्हता । अकुर्वतः प्रतीकारं कृच्छाधं तस्य पावनम् ॥१५१ शृखन शून्येषु पालेषु तथान्यारण्यगामिषु । पाले संभाषयत्युच्चैर्हन्यात्तत्र न दोषभाक् ॥१५२ गर्भिगो गर्भशल्या तु तद्गर्भ तु विशल्यतः । यत्नतो गौविपद्यत तत्र दोषो न विद्यते ॥१५३ गर्भस्य पातने पादं द्वौ पादौ गात्रसंभवे । पादोनं ब्रतमाचष्टे हत्वा गर्भमचेतनम् ।।१५४ अङ्ग प्रत्यंगभूतेन तद्गर्भ चेतनान्विते । द्विगुणं गोव्रतं कुर्यादेषा गोप्नस्य निष्कृतिः॥१५५
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy