________________
ऽध्यायः]
प्रायश्चित्तवर्णनम् । साध्वीनां तु नरो दत्वा गवां चैव सहस्रकम् । चीर्णन शुद्धिमाप्नोति योषाहत्यानतं चरेत् ॥१२३ अथ गोघ्नस्य वक्ष्यामि निष्कृतिं श्रोतुमर्हथ । यथा यथा विपत्तिः स्याद्वां तथोपपद्यते ॥१२४ गोघाती पंचगव्याशी गोष्ठशायी च गोनुगः । मासमेकं ब्रतं ची| गोप्रदानेन शुद्धयति ॥१२५ एकपादे तु लोमानि द्वये श्मश्रुनिकृन्तनम् । पादत्रये शिखावजं सशिखं तु निपातने ॥१२६ सशिखं वपनं कृत्रा द्विसन्ध्यमवगाहनम् । गवां मध्ये वसेद्रात्रौ दिवा गाः समनुव्रजेत् ।।१२७ तिष्ठन्तीभिश्च तिष्ठेत व्रजन्तीभिःसह ब्रजेत् । पिबन्तीभिः पिवेत्तोयं संविशन्तीभिश्च संविशेत् ॥१२८ श्रृंग-कर्णादिसंयुक्तं चर्मोत्कृत्य तदावृतः। विप्रौकःसु चरेद्भिक्षा स्वकर्म ख्यापयन्त्रती ॥१२६ गौघ्नस्य देहि मे भिक्षामिति वाचमुदीरयेत् । . मासमेकं व्रतं कृत्वा गोप्रदानेन शुद्धयति ।।१३० चौर व्याघ्रादिकेभ्यश्च सर्वप्राणैः समुद्धरेत् । गर्तप्रपात-पंकाच तथान्यादपकारतः ॥१३१ भोजयेद्ब्राह्मणान्पश्चात्पुष्प धूपादिपूर्वकम् । दद्याद्गां च वृषं चैकं ततः शुद्धयति किल्विषात् ॥१३२ मुनयः केचिदिच्छन्ति विचित्रासु विपत्तिषु । यथासम्भवतस्तासु पृथक् पृथक् विनिष्कृतिम् ॥१३३