SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ ८३६ ऽध्यायः] प्रायश्चित्तवर्णनम्। निष्कृतिं तद्विरा दद्यादन्यथा तेऽपि तत्समाः । रोगार्ताङ्गं द्विजं वापि मार्गे खेदसमन्वितम् । दृष्टा कृत्वा निरातंकं ब्रह्मध्नः शुद्धिमाप्नुयात् १०३ असंख्यातं धनं दत्वा विप्रेभ्यो वापि शुध्यति । अरण्ये निर्जने जप्त्वा शुध्येद्वै वेदसंहिताम् ।।१०४ सुरापस्य प्रवक्ष्यामि निष्कृत श्रोतुमर्हथ । सुरापस्तु सुरां तप्तां पयो वा जलमेव वा ।।१०५ तप्तं गोमूत्रमाज्यं वा मृतः पीत्वा विशुध्यति । जटी वा चैलवासी वा ब्रह्महत्याव्रतं चरेत् ॥१०६ यद्यज्ञानात् पिबेद्विप्रो द्विजातिर्वा सुरां पुनः । पुनः संस्कारकरणाच्छुद्धयेदाह पराशरः ।।१०७ स्तेयं कृत्वा सुवर्णस्य शुद्धय सवं द्विजातये । समय, मुसलं राज्ञे ख्यापयेत्स्तेयकर्मकृत् ।।१०८ शक्तिं चोभयतस्तीक्ष्णामायसं दण्टमेव च । खादिरं लगुडं वापि हन्यादेकेन तं नृपः ॥१०६ जीवन्नपि भवेच्छद्धो मुक्तो वा तेन पाप्मना । मृतश्चेत्रेत्य संशुध्येदिति पाराशरोऽत्रवीत् ।।११० अयः प्रतिकृतिं कृत्वा वह्निवर्णा च तां धमेत् । गुवंगनागमं तस्यां लोहमय्यां तु शाययेत् ।।१११ वृषणौ पुनरुत्कृत्य नैऋत्यामुत्सृजेत्तनुम् । स मृतः शुद्धिमाप्नोति नान्यतस्तस्य निष्कृतिः ।।११२
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy