________________
८३८
[अष्टमो
वृहत्पराशरस्मृतिः। स्त्रीणां च बाल-वृद्धानां क्षयीणां कुशरीरिणाम् । उपवासाद्यराक्तानां कर्तव्योऽनुग्रहश्च तैः ।।१२ ज्ञात्वा देशं च कालं च वयः सामर्थ्यमेव च । कर्तव्योऽनुग्रहः सद्भिर्मुनिभिः परिकीर्तितः ।।६३ ब्रह्मघ्नश्च सुरापश्च स्तेयो गुर्वङ्गनागमः । एतेषां निष्कृतिं ब्रूयादेतत्संसर्गिणामपि ।।६४ द्वादशाब्दं च विचरेत् ब्रह्मनस्तकपालधृक् । सर्वत्र ख्यापयन्कर्म भिक्षां विप्रेषु संचरन् ।।६५ दृष्ट्वा सेतुं समुद्रस्य स्नात्वा वै लवणांभसि । ब्राह्मणेषु चरन् भिक्षां स्वकर्म ख्यापयन्च्छुचिः॥६६ मुण्डितस्तु शिखावय॑ः सकौपीनो निराश्रयः । चीर चीवरवासा वै त्रिः स्नायी सन् शुचिर्बती ।।६७ संयताक्षश्वरेच्छान्तश्च्छत्रोपानद्विवर्जितः । ब्रह्मघ्नोऽस्मीत्यहं वाचमिति सर्वत्र वै वदेत् ।।६८ गवां च विंशतिं दद्यादक्षिणां वृषसंयुताम् । ब्राह्मणेभ्यो निवेद्यैताः शुचिराख्याय भूपतेः ॥६६ पूर्वोक्तप्रत्यवायानां प्रायश्चित्तमिदं स्मृतम् । ब्राह्मणानां प्रसादेन तीर्थेषु गमनेन च ॥१०० गोशतस्य प्रदानेन शुध्यन्ति नात्र संशयः। अवभृथे श्वमेधस्य स्नात्वा शुद्धिमवाप्नुयात् ॥१०१ आख्याय नृपतेर्वाऽपि तेन संशोधितः शुचिः। महापापानि सर्वाणि कथयित्वा महीपतेः ॥१०२