SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] परिषद्वर्णनम् । यस्तेषामन्यथा ब्रूयात्स पापीयान्न संशयः । सत्यमसत्यमेवात्र विपर्यस्तं वदेद्यतः ।।८२ स एवानृतवादी स्यात्सोऽनन्तं नरकं व्रजेत् । ज्योतिषं व्यवहारं च प्रायश्चित्तं चिकित्सितम् ।।८३ अजानन् यो नरो ब्रूयात्साहसं किमतः परम् ? । व्यवहारश्च तैः प्रोक्तो मन्त्राद्यैर्धर्मवादिभिः ।।८४ प्रजाभिनेतु सर्वाभिर्मान्यैश्चैव तु मानवैः । तच्छोधकप्रमाणानि लिखितादीनि तैविना ॥८५ जलादीनि च दिव्यानि सांख्योक्तशपथानि च । अन्ये जनपदाचारा कुलधर्मस्तथापरः । परिषद्ब्राह्मणैर्मेध्या निर्णतव्या यथाविधि ।।८६ जन्मजात्यनुसारेग देश-कालादिधर्मतः । कर्तव्यः सत्तमैः सर्वैर्माननीयश्च वादिभिः ।।८७ गो-ब्राह्मणहतादीनां तथा दम्भादिकारिणाम् । तप्तकृच्छण शुद्धि स्यादिति पाराशरोऽब्रवीत् ।।८८ भोजयेद्ब्राह्मणान्पश्चात्सवृषा गौश्च दक्षिणा । जायन्ते पापनिर्मुक्ताः शक्तिसूनोर्यथा वचः ।।८६ अनाशकानिवृत्ता ये ब्रह्मचर्यात्तथा द्विजाः । बैडालिकास्ते विज्ञेयाः सर्वधर्मविवर्जिताः ।।६० सर्वत्र प्रावशन्तो ये ये च बैडालिकः समाः । तेषां सर्वाण्यपत्यानि पुल्कसैः सह पातयेत् ॥६१
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy