________________
८३४ बृहत्पराशरस्मृतिः।
[अष्टमोप्रसवे च द्विजातीनां न कुर्यात्सङ्करं यदि । दशाहाच्छुध्यते माता अवगाह्य पिता शुचिः ॥४६ अतिमानादतिक्रोधात्स्नेहाद्वा यदि वा भयात् । उद्धध्य म्रियते यस्तु न तस्याग्निः प्रदीयते ॥५० न मायान्नोदकं दद्यान्नापि कुर्यादशौचताम् । सर्पण शृंगिणा वापि जलेन चाग्निना तथा ।।५१ न स्नानादौ विपन्नस्य तथाचैवात्मघातिनः । अर्वाक् द्विहायनादग्नि न दद्यान्मृतकस्य च ॥५२ किन्तु तानिखनेद्भूमौ कुर्यान्नैवोदकक्रियाम् । सर्पादिप्राप्तमृत्यूनां वह्निदाहादिकाः क्रियाः ॥५३ षण्मासे तु गते कार्या मुनिः प्राह पराशरः । शास्त्रदृष्टं बुधैः कार्यमस्थिसञ्चयनादिकम् ।।५४ तत्कृत्वा तूकदिवसैः शुद्धिमर्हति धर्मतः । अन्यायमृतविप्राणां ये वोढारो भवन्ति हि ॥५५ अग्निदाश्चैव ये तेषां तथोदकादिदायिनः । उद्वन्धनमृतस्यापि यश्छिन्द्याद्रजुपाशकम् ॥५६
ते सर्वे पापसंयुक्ताः प्रायश्चित्तस्य भाजनाः ।।५७ यः सूतकाशौचविशुद्विकल्यादाख्याय कालं तम नुक्रमेण । पराशरस्याम्बुजनिःमृता या वाच्यास्त तो निकृत यो द्वि नास्ते ।।५८
सूतकाशौचयोगक्तः शुद्धिपन्थाऽनुपूरशः। सर्वनसां विशुध्यर्थं प्राश्चित्तं यथाब्रवीत् ।।५६