________________
८३३
ऽध्यायः]
शुद्धिवर्णनम् । क्षपा च पक्षिणी सद्भिर्मातुलादिषु कीर्तिताः । गर्भस्रावे च पाते च रात्रयो माससम्मिताः ॥३८ स्रावं गर्भस्य विद्वांसो मासादर्वाक् चतुर्थकात् । पातमूध वद त्येके तत्राधिक्यं च सूतकम् ॥३६ ऋणि-व्यसनि-रोगार्त-पराधीन-कदर्यकाः। तृष्णावन्तो निराचाराः पितृ-मातृविवर्जिताः ॥४० स्त्रीजिताश्चानप याश्च देव-ब्राह्मगवर्जिताः। परद्रव्यं जिवृक्षन्तः सद्यः सूतकिनः सदा ॥४१ सूतके मृतशौचे वा अन्यदापद्यते यदि । पूर्वेणैवतु शुद्धथत जाते जातं मृते मृतम् ।।४२ एक पिण्डाश्च दायादाः पृथकदार-निकेतनाः । जन्मन्यपि मृते वापि तेषां वै सूतकं भवेत् ।।४३ भृगु-वह्नि-प्रपाते च देशान्तरमृतेषु च । बाले प्रेते च सन्यस्ते सद्यः शौचं विधीयते ॥४४ अजातदन्ता ये बाला ये च गर्भाद्विनिर्गताः । न तेषामग्निसंस्कारो नाशौचं नोदकक्रिया ॥४५ विवाहोत्सव-यज्ञेषु कर्तारो मृत-सूतके। पूर्वसंकल्पितानर्थ.भोज्यान्तानब्रवीन्मनुः ।।४६ शिल्पिनः कारुकाश्चैव दासी-दासास्तथैव च । इत्यादीनां न ते स्यातामनुगृहन्ति यान् द्विजाः॥४७ पिता पुत्रेण जातेन दद्याच्छाद्धं यथाविधि । पितृणां विधिवद्दानं दत्तं तत्राप्यनन्तकम् । तत्राप्यनन्तकं दानं कर्तव्यं पुत्रजन्मनि ।।४८