SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] प्रायश्चित्तवर्णनम् । मनुर्वा याज्ञवल्क्यस्तु वसिष्ठः प्राह निष्कृतिम् । सा कृतादिषु वणना सति धर्म चतुष्पदे ॥६० मानसा वाचिका दोषास्तथा वै कार्यकारिताः । धर्माधीना नृणां सर्वे जायन्ते तेऽप्यनिच्छताम् ।।६१ तेषामुपरताक्षाणां प्रत्यहं शुभमिच्छताम् । शक्तिजो निष्कृति प्राह युगधर्मानुरूपतः ॥६२ विकृतव्यवहाराणां पापो निष्कृतिद्विजः । कति विप्रैः कथं रूपैरिति वाच्या भवेद्धि सा॥६३ तद्रूपं च प्रवक्ष्यामि यावद्भिः सा द्विजैर्भवेत् । यथाविधाच विप्रास्युरिति विद्वन् प्रकीत्यते ॥६४ पर्षदशावरा प्रोक्ता ब्राह्मगर्वेदपारगैः । सा यद्रूपा स धर्मः स्यात् स्वयम्भूरित्यकल्पयत् ॥६५ वेद-शास्त्रविदो विप्रा यं ब्रूयुः सप्त पंच वा। त्रयो वाऽपि स धर्मः स्यादेको वाऽध्यात्मवित्तमः ॥६६ संयम नियमं वाऽपि उपवासादिकं च यत् । तद्विरा परिपूर्ण स्यान्निष्कृतिर्व्यावहारिकी।६७ न लक्षेणापि मूर्खाणां न चैवाऽधर्मवादिनाम् । विदुषां नापि लुब्धानां न चापि पक्षपातिनाम् ॥६८ श्रुता-ध्ययनसम्पन्नः सत्यवादी जितेंद्रियः । सदा धर्मरतः शान्त एकः पर्पत्वमहति ।।६६ न सा वृद्ध तरुणैर्न सुरूपैर्धनान्वितैः । त्रिभिरेकेन पर्ष न स्याद्रिद्वद्भिविदुषापि च ॥७०
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy