________________
ऽध्यायः] शुद्धिवर्णनम् ।
८३१ नाऽऽशौच-सूतके स्यातां नृपतीनां कदा च न । यज्ञकर्मप्रवृत्तस्य ऋत्विजो दीक्षितस्य च ॥१६ पृथपिण्डमृते बाले निर्दशेऽन्यत्र च श्रुते । जाते वापि च शुद्धिः स्यात्सद्यः शौचादसंशयम् ॥१७ सवेदः साग्निरेकाहाद् ब्राह्मणः शुद्धिमाप्नुयात् । तथैकाहो नृपे संस्थे तथैव ब्रह्मचारिणि ।।१८ दुर्भिक्षे राष्ट्रभङ्गेच आपत्काल उपस्थिते । उपसर्गान्मृते वापि सद्यः शौचं विधीयते ॥१६ गो-विप्रार्थविपन्नाना माहबेषु तथैव च । ते योगिभिः समा ज्ञेया सद्यः शौचं विधीयते॥२० विप्रे संस्थे बूतादर्वाक् श्रोत्रिये च तथा द्विजे । अनूचाने गुरौ चैव आचार्य चापि संस्थिते ॥२१ असंस्कृतस्त्रियां राज्ञि श्रोत्रिये निधनं गते । त्रिरात्रमप्यशौचं स्यात्तथैवोदकदायिनः ॥२२ विद्वाननग्निको विप्रस्त्रिरात्राच्छुद्धिमाप्नुयात् । मनीषिणः परे ब्रू युरसपिण्डे अहं मृते ॥२३ प्रेतीभूतं च यः शूद्रं ब्राह्मणो ज्ञानदुर्बलः। नियतं ह्यनुगच्छेत त्रिरात्रमशुचिर्भवेत् ॥२४ षड्रात्रं नवरात्रं च शवस्पृशां विशुद्धिकृत् । त्र्यहं चैव विशुद्धयर्थ धर्मशास्त्रविदो विदुः ॥२५ अनाथ ब्राह्मणं प्रेतं ये वहन्ति द्विजातयः । पदे पदे यज्ञफलमनुपूर्व लभन्ति ते ॥२६