________________
वृहत्पराशरस्मृतिः। [अष्टमोवक्ष्यमाणं निबोधध्वमुक्तक्रममिदं द्विजाः ।। शक्तिजो यन्मुनीनां च प्राग ब्रवीत्कलिधमवित् ॥५ विष्णुध्यानरतानां च सदैव ब्रह्मचारिणाम् । गृहमेधिद्विजानां तु तथैव व्रतचारिणाम् ॥६ वेदतत्वार्थवेत्तृणां नित्यस्नानकृतां तथा । अतसंसर्गिणामेषां नाशौचं नापि सूतकम् ॥७ संसर्ग वर्जयेद्यत्नात्संसर्गो दोषकारणम् । कुर्यान्नानादिसंसर्ग वर्जने स्यादकिल्विषी ॥८ वदन्ति मुनयः प्राच्याः संसर्गो दोषकारणम् । असंसर्गः स्वकर्मस्थो द्विजो दोषन लिप्यते ॥६ दानोद्वाहेष्टि-संग्रामे देशविप्लवकादिके। सद्यः शौचं द्विजातीनां सूतकाशौचयोरपि ॥१० दातणां वतिनामेके कवयः सत्त्रिणामपि । सद्यः शौचसदोषाणामूचुर्धर्मविदः कलौ ॥११ सर्वमंत्रपवित्रस्तु अग्निहोत्री षडङ्गवित् । राजा च श्रोत्रियश्चैव सद्यः शौचाः प्रकीर्तिताः ॥१२ देशान्तरगते जाते मृते वाऽपि सगोत्रिणि । शेषाहानि दशाहार्वाक् सधः शौचमतः परम् ॥१३ सत्यप्येकनिवासे तु सद्यः शौचं विशोधनम् । पिण्डनिवर्तने जाते मृते पापि सगोत्रजे ॥१४ सद्यः शौचं विधातव्यमर्वाक् च दश जन्मनः । बान्धवादिषु विज्ञेयमन्यदूवं विधीयते ॥१५