________________
ऽध्यायः
शुद्धिवर्णनम् । ये खाण्ड-मांस-मधु-पायस-सपिरन्नैरदेशे च कालसहिते च सुपात्रदत्तैः। प्रीणन्ति देव-मनुजान्पितृवंशजातान् तेषां नृणां तु पितरो वरदा भवन्ति ॥३६८ मया श्राद्धविधिः प्रोक्तो वर्णानां पितृप्तिकृत् । एवं दास्यति यः श्राद्धं वरान्सर्वानवाप्स्यति ॥३६६ इति श्रीवृहत्पराशरीये धर्मशास्त्रे सुव्रतप्रोक्तायां संहितायां
श्राद्धाधिकारो नाम सप्तमोऽध्यायः समाप्तः ।
अष्टमोऽध्यायः ।
॥ अथ शुद्धिवर्णनम् ॥ अथातः सम्प्रवक्ष्यामि शुद्धिं पराशरोदिताम् । सूतके वाप्यशौचे वा यथावत्तां निवोधत ॥१ प्रसवं सूतकं प्राहुरशौचं शावमुच्यते । यावत्कालं च यन्मानं तथा तावन्निगद्यते ॥२ केषां चित्तेन वैमासं केषां चिन्मरणान्तिकम् । सद्यः शौचास्तथा चान्ये अन्ये चैकाहिकाः स्मृताः॥३ त्रि-षट्-दश-दशद्वाभ्यां दशापि सह पञ्चभिः । तान्येव त्रिगुणान्याहुदिनान्येव मनीषिणः॥४