________________
बृहत्पराशरस्मृतिः। [सप्तमीपतिमृत्युः स्त्रियो मृत्युनिमित्तमेव जायते । निर्निमित्तो न वैमृत्युमृत्युना चैकता भवेत् ॥३८८ भासह मृता भार्या भर्तारं सा समुद्धरेत् । तस्याः पतिव्रताधर्मः पिण्डैक्येन हतो भवेत् ॥३८६ बलीयस्त्वेन धर्मस्य तुच्छत्वाचागसस्तथा । धर्मेण लुप्यते पापमेकत्वे समता तयोः ॥३६० नैकत्वं तु तयोरस्माद्वक्तव्यं श्राद्धकर्मणि । पृथगेवहि कर्तव्यं श्राद्धमेकादशाहिकम् ॥३६१ यानि श्राद्धानि कार्याणि तान्युक्तानि पृथक् पृथक् । कर्तव्यं यैस्तु तेऽयुक्ता विशेषं च निवोधत ॥३६२
औरसाद्याः स्मृताः पुत्रा मुनिभिर्द्वादशैव तु । यथा जात्यनुसारेण वर्णानामनुसारतः ॥३६३ पिण्डप्रदाः क्रमेण स्युः पूर्वाभावे परः परः। यस्माद्यो जायते पुत्रः स भवेत्तस्य पिण्डदः ॥३६४ तस्मात्तस्मादपीहन्ते मृताः प्रेतत्वमागताः । तस्मादपश्यमेवं हि श्राद्धं कार्य विधानतः ॥३६५ शूद्रस्य दासिजः पुत्रः कामतस्तु स पिण्डदः । जात्या जातः सुतो मातुः पिण्डदः स्यात्सुतोऽपि च।।३६६ जनकस्य न किश्चित्स्यादर्थात्कामप्रवर्तनात् । वायुभूताश्च पितरो दत्ताभिकाक्षिणः सदा । तस्मात्तेभ्यः सदा देयं नृभिर्धर्मरतैः सदा ॥३६७