SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ ८२५ ध्यायः श्राद्धवर्णनम् । दााथं दृश्यते रूढिर्मानवं लिङ्गमेव च । दृढीकृत्वा च विद्वद्भिलोकरूढिर्गरीयसी ॥३५६ विकल्पेषु च सर्वेषु स्वयमेकैकमादितः । अङ्गीकरोति यं कर्ता स विधिस्य नेतरः ॥३५७ बडून हि याजयेद्यस्तु वर्णवाह्यांश्च नित्यशः। म्लेच्छांश्च शौण्डिकांश्चैव स विप्रो बहुयाजकः॥३५८ यश्च धैर्येण दुष्टात्मा गो-सुवर्णापहारकः । सङ्ग्रहीतासवर्णस्त्रिः स विप्रो गण उच्यते॥३५६ वर्तते यश्च चौर्येण सुवर्णेनोपहारकः । सङ्ग्रहीतसवर्णस्त्रि स विप्रो गौण उच्यते ॥३६० मृते भर्तरि या नारी रहस्यं कुरुते पतिम् । तत्य वैखावयेद्गर्भ सा नारी गणिका स्मृता ॥३६१ अन्यदत्ता तु या कन्या पुनरन्यत्र दीयते । अपि तस्या न भोक्तव्यं पुनर्भः सा प्रकीर्तिता ॥३६२ कौमारं पतिमुत्सृज्य यात्वन्यं पुरुषं श्रिता। पुनः पत्युग्रहं गच्छेत्पुन ः सा द्वितीयका ॥३६३ असत्सु देवरेषु स्त्री बान्धवैर्या प्रदीयते । सवर्णाय सपिण्डाय सा पुनर्भूस्तृतीयका ॥३६४ प्राप्ते द्वादश बर्षेऽत्र या रजो न विभति हि । धारितं तु तया रेतो रैतोधाः सा प्रकीर्तिता ॥३६५ या भर्तुर्व्यभिचारेण कामं चरति नित्यशः । तत्या अपि न भोक्तव्यं सा भवेत्कामचारिणी ॥३६६
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy