SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ ८२४ बृहत्पराशरस्मृतिः। [सप्तमोएकपिण्डीकृतानां तु पृथक्त्वं नोपपद्यते । । सपिण्डीकरणादूवं मृते कृष्णचतुर्दशीम् ॥३४६ अर्वाग्संवत्सरादूचं मृते कृष्ण चतुर्दशीम् । ये सपिण्डीकृतास्तेषां पृथक्त्वेनोपपद्यते । पृथक्त्वकरणे तस्य पुनः कार्या सपिण्डता ॥३४७ स्त्रियं श्वना पतिर्मात्रा तयासह सपिण्डयेत् । तत्सद्भावे पितामद्या तन्मात्रा चापरे विदुः ॥३४८ नान्यथा तु पितामह्या मातामद्यास्तथाऽपरे । उदकं पिण्डदानं च सहभत्री प्रदीयते ॥३४६ अपुत्रा ये मृताः केचिस्त्रियो वा पुरुषाऽपि वा । तेषामपि च देयं स्यादेकोदिष्टं च पार्वणम् ।।३५० अपुत्राश्च मृता ये च कुमाराः संस्कृता अपि । तेषां समानता न स्यान्न स्वधा नाभिरम्यताम् ॥३५१ भर्ना सपिण्डता स्त्रीणां कार्येति कवयो विदुः । स्वला सहापरे तस्यास्तन्मात्रा चापरे विदुः ॥३५२ अनपत्येषु प्रेतेषु न स्वधा नाभिरम्यताम् । एकोद्दिष्टेषु सर्वेषु न स्वधा नाभिरम्यताम् ॥३५३ मित्र-बन्धु-सपिण्डेभ्यः स्त्री-कुमारस्य चैवहि । दद्याद्वै मासिकं श्राद्धं संवत्सरं तु नान्यथा ॥३५४ अप्रत्ययगतश्चैव कुल-देशव्यवस्थया। यो यथा क्रिययायुक्तः स तयैव हि निर्वपेत् ॥३५५
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy