________________
८२०
बृहत्पराशरस्मृतिः। [सप्तमोदन्ति-शृङ्गि-गर-ब्याल-नीराग्नि-बन्धनैस्तथा। विद्युनिर्घात-वृक्षश्च विप्रैश्च स्वात्मना हताः ॥३०३ व्रणसञ्जातकीटैश्च म्लेच्छश्चैव हतास्तथा । पापमृत्यव एवैते शुभगत्यर्थमुच्यते ॥३०४ नारायणबलिः कार्यों विधानं तस्य चोच्यते । ऊध्वं षण्मासतः कुर्यादेके उध्वं तु वत्सरात् ॥३०५ तेषां पापव्यपोहाथ कार्यो नारायणो वलिः । धौतवासाः शुचिः स्नात एकादश्यामुपोषितः ॥३०६ शुक्लपक्षे तु सम्पूज्य विष्णुमीशं यमं तथा । नदीतीरं शुचिर्गत्वा प्रदद्याद्दश पिण्डकान् ॥३०७ क्षौद्रा-ज्य-तिलसंयुक्तान् हविषा दक्षिणामुखः । अभ्यर्च्य पुष्प धूपायेस्तन्नाम-गोत्रपूर्वकान् ॥३०८ विष्णुण्यानमनाः कुर्यात्ततः स्तानम्भसि क्षिपेत् । निमन्त्रयेत विप्रांश्च पंच सप्ताऽथ वा नव ॥३०६ द्वादश्यां कुतपे स्नातान्धौतवस्त्रान्समागतान् । कृष्णाराधनकद्क्त्या पादप्रक्षालितांच्छुभान् ॥३१० दक्षिणाप्रवणे देशे शुचिस्तानुपवेशयेत् । द्वौ देवे तु त्रयः पित्र्ये प्रामुखोदङ्मुखान्द्विजान् ॥३११ आसना-ऽऽवाहनाध्यं च कुर्यात् पार्वणवद्विजः। भोजयेद्भक्ष्य-भोज्यश्च क्षौद्रेक्षवाज्य-पायसैः ॥३१२ तृप्रान् ज्ञात्वा ततो विप्रांस्तृप्तिं पृच्छेद्यथाविधि । भोज्येन तिलमिश्रेण हविष्येण च तान् पुनः॥३१३