SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ ८१७ ऽध्यायः] श्राद्धवर्णनम् । पञ्चाशद्वार्षिको यस्तु दद्यालोम स्वमंशुकम् । तदवश्यं प्रदेयं स्याद्विधिसम्पूर्णताकृते ॥२७० पवित्रं यदि वा दर्भ करात्तत्र विनिःक्षिपेत् । प्रक्षाल्य हस्तावाचम्य प्राक्षणादिकमाचरेत् ॥२७१ निर्वपन्त्यपरे पिण्डान् प्रागेव द्विजभोजनात् । खादयेयुः शकुन्तास्तान्पितॄणां तृप्तितत्पराः ।।२७२। मातामहानामप्येवं विप्रानाचामयेदथ । वाचयेत द्विजान्स्वस्ति दद्याचैवाक्षयोदकम् ॥२७३ दक्षिणा हेम देवानां पितृगां रजतं तथा । शक्या दद्यात्स्वधाकारं व्याहरेच्छाद्विजः ॥२७४ तिष्ठन्पिण्डान्तिके याद्वाचयिष्ये स्वधामिति । वाच्यतामिति विप्रोक्तिः प्रवद्रोत्रपूर्वकम् ॥२७५ स्वधोच्यतामिति यादस्तु स्वधेति तद्वचः । ऊर्ज वहन्तीरुच्चार्य जलं पिण्डेषु सेचयेत् ।।२७६ याः काश्विदेवताः श्राद्ध विश्वशब्देन जल्पिताः। प्रीयतामिति च ब्रूयाद्विप्रैरुक्तमिदं जपेत् ।।२७७ दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च। श्रद्वा च नो माध्यगमद्वहु देयं च नोऽस्त्विति ।।२७८ न्युजपिण्डाय॑पात्राणि कृत्वोत्तानानि संश्रवात् । शिवा पिण्डेवतो विप्रान्पितृपूर्व विसर्जयेत् ॥२७६ वाजे वाजे इति ह्युक्त्वा आमावाजस्य तान् बहिः । यात्प्रदक्षिणीकृत्य क्षमध्वामित्थमित्यपि ॥२८० ५२
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy