________________
८००
ऽध्यायः
श्राद्धवर्णनम्। . सोमसदोऽग्निष्वात्ताश्च तथा वर्हिषदोऽपि च । सोमपाश्च तथा विद्वंस्तथैव च हविर्भुजः ॥१६७ आज्यपाश्च तथा वत्स तथाह्यन्ये सुकालिनः । एते चान्ये च पितरः पूज्याः सर्वे द्विजातिभिः ॥१६८ वसवश्व तथा रुद्रास्तथैवादितिसूनवः । देवता अपि यज्ञेषु स्वायम्भुवा हि कीर्तिताः १६६ एते च पितरो दिव्यास्तथा वैवस्वतादयः। एतत्पौत्रप्रपौत्राश्च असंन्याः पितरः स्मृताः ।।१७. एते श्राद्धषु सन्ता उत्पन्नानैर्द्विजातिभिः । सन्तर्पिता इमे सन्त्रिीणयन्ति नृणां पितृन् ।।१७१ प्रागेव केतिताविप्रान् स्नातान्काले समागतान् । दत्वाान् कृतसच्छौचानाचान्तानुपवेशयेत् ।।१७२ ये स्पृशन्तस्तु खान्यद्भिराचामन्ति पिबन्ति च । तेषां न जायते शुद्धिराचमन्स्यसृजा हि ते ॥१७३ सर्वाणि स्वानि वक्त्राणि कायच्छिद्राणि चात्मनः । तैराचान्तैर्भवेच्छुद्धिरशुचिस्त्वन्यथा भवेत् ॥१७४ व्याहृत्य वैष्णवान्मन्त्रान् स्मृत्वा च वेदमातरम् । शान्तस्वान्तो द्विजान्पृच्छेत्करिष्ये श्राद्वमित्यथ ।।१७५ करवे करवाणीति पृष्ठा ब्रू युर्द्विजाह्यतः। अनुज्ञायै वचो ह्येतत् कुरुत्र क्रियतां कुरु ॥१७६ ततो दर्भासनं दद्यादेवेभ्यः सयवं पुनः । दक्षिणं जानु मन्त्रास्य दक्षिण च तथासनम् ॥१७७