________________
८०८
वृहत्पराशरस्मृतिः। [सप्तमोपात्रद्वयमतोव्याथं तैजसं चैकवस्तुजम् । . सापं च सपवित्रं तत्समभ्यर्च विधानतः ॥१७८ प्राङ्मुखोऽमरतीर्थेषु शन्नो देव्योदकं क्षिपेत् । यवोसीति यवांस्तत्र तूष्णीं पुष्पाणि चन्दनम् १७६
यवोऽसि पुण्यामृतमिश्रितोऽसि. समस्तधान्यप्रभुरस्यमुत्र । मरुन्मनुष्य-पितृवंशतृप्त्यै क्षितावतीर्णोऽसि हितोऽसि पुंसाम् ॥१८० उत्पाद्यपूर्वकमिमानमृतेन वेधा भूयः प्रसन्नमनसा तदुपासितःसन् । चिक्षेप तान्वरुणलोकहिताय शिक्ताः तेनामृता वरुणदेवतका वभूवुः॥१८१ अनीतवान्विधिरिमान्वरुणस्य लोकात् अन्नप्रभूत्भुवि यवान्सुरलोकतृप्त्यै ।
तस्पिष्टप्रकहविषा पितृदेवतानां . तृप्ता वसन्ति दिवि ते वरदानवाचः ॥१८२ ततः सव्यं कर न्याय विप्रदक्षिण ज्ञानुनि । देवानवाहयिष्येऽहमिति वाचमुदीरयेत् ॥१८३ आवाहोत्यनुज्ञातो विश्वेदेवास आगतम् । विश्वेदेवाः शृणुतेम मिति मन्त्रद्वयं पठेत् ॥१८४ सोमेन सह राजेति केचित्पठन्त्यदोऽपि च । व्याहत्य मन्त्रमावाह्य हस्ते दत्वा पवित्रकम् ॥१८५