________________
वृहत्पराशरस्मृतिः। [सप्तमोतिलाक्षतोदकर्युक्तान्यासनानि प्रदक्षिणात् । परिहत्यादि पृष्ठेन कृत्वा च शान्तिपूर्वकम् ।।१५६ व्रीहयो यव-गोवूमा अक्षताश्चहताः स्मृताः । अक्षतामलकैः पिण्डान्दवि-कर्कन्धुमिश्रितैः ॥१५७ नान्दीमुखेभ्यो देवेभ्यः प्रदक्षिणकुशासनम् । पितृभ्यस्तन्मुखभ्यश्च प्रदक्षिणमिति स्मृतिः ॥१५८ कर्कन्धुभिर्यवैः पुष्पैः शमीपौस्तिलस्तथा । तेभ्यो ह्ययः प्रदातव्यः पितृभ्यो दैवतैस्सह ॥१५६ . मातामहानामप्येवं षट्दैवत्यं श्रिये द्विजः। माङ्गल्यपूर्वकं सर्व गन्धाद्यपि च धारयेत् ॥१६० तृप्तिकृत्पित-मातृणां धूपो देयश्च गुग्गुलः । घृताभिघारधूपो वा यथा स्यात्परिपूर्णता ॥१६१ दीपाश्च बहवो देयाः विप्रं प्रतिघृतेन च । तैलेन येन केनापि नवनीतेन चैव हि ॥१६२ मालत्या शतपच्या वा मल्लिका-कुन्दयोरपि। केतक्या पाटलाया वा स्रजो देया न लोहिताः ॥१६३ वासांसि च यथाशक्त्या दद्यात्तेभ्योऽपि निष्क्रयम् । परिपूर्ण यथा तत्स्यात्तथा कार्य भवेदिति ॥१६४ सुवेष-भूषणैस्तत्र सालङ्कारैस्तथा नरैः । कुङ्कुमाद्यनुलिप्ताङ्गै र्भाव्यं तु ब्राह्मणैः सह ।।१६५ स्त्रियोऽपि स्युस्तथाभूता गीत-नृत्यादिहर्षिताः । दुन्दुभीनादहृष्टाङ्गा मङ्गलध्वनिकारिकाः ॥१६६