________________
ऽध्यायः ]
श्राद्धवर्णनम् ।
विदेशस्थे श्रुताहस्तु कृष्णा वा द्वादशी सिता । संग्रामे संस्थितानां च प्रेतपक्षे शशिक्षये ॥ १४५ अग्नि- सर्पादिमृत्यूनां षण्मासोपरि सत्क्रिया । तेषां पार्वणमेवोक्तं क्षयाहेऽपि च सत्तमैः १४६ चन्द्रक्षयाऽनाशक- संयुगेषु यः प्रेतपक्षे मृतबान् सपिण्डः । सपिण्डनानन्तरमाब्दिकानि भवन्ति तेवामिह पार्वणानि ॥ १४७
८०५
अग्नि-सर्पादिमृत्यूनां षण्मासोपरि सत्क्रियाः । । क्षयाह्निकानि कार्याणि ब्रूयुर्धर्मविदो जनाः ।। १४८ अब्दादूर्ध्वं चरन्त्येके कृत्वा च वैष्णवं बलिम् । विष्ण्वचनं विना नार्वाग्प्रदत्तमुपतिष्ठति ॥ १४६ विद्युता वृक्षपातेन सर्पेण महिषेण वा ।
इत्यादिकेन मृत्युः स्यात्तिथौ यत्र च तत्र वै ॥ १५० तन्निमित्तस्य तृप्त्यर्थं मासि मासि क्षयाह्निकम् । कर्तव्यमवधौ यावत्ततः कुर्वीत सक्रियाम् ।।५१ अनाशक मृतानां च क्षयाहेऽपि च पार्वणम् । सन्न्यासवृद्धि मन्यन्ते केचिद्विदुर दैविकम् ॥१५२ एकोद्दिष्टमदैवं स्यात्तथैकार्घ्य पवित्रकम् । आवाहना-ऽग्नौकरणहीनं तदपसव्यवत् ॥ १५३ पूर्वोत्तरलवे देशे श्राद्ध' स्यान्मातृपूर्वकम् । सित- पितादिपिटेन चर्चिते भूतले च तत् ।। १५४ उद्दिष्टतुकालस्य तत्प्रागेव विधीयते । आभ्युदयिकदैवानि पूर्वाह्न स्युरितिस्मृतिः ॥ १५५