________________
८०३
ऽध्यायः ]
श्राद्धवर्णनम् । सुरभी-नागकर्णाद्यैः करवीर-करञ्जकैः । बिल्वैर्यस्त्वर्चयेद्विद्वान् पितृन् श्राद्ध ध्वगहितैः । तद्भुञ्जन्तेऽपुराः श्राद्धं निराशैः पितृभिर्गतः ॥१२४ सर्वाणि रक्तपुष्पाणि निषिद्धाण्यपराणि च । वर्जयेत् पितृकार्येषु केतकी कुपुमानि च ॥१२५ गो-रम्भा-भृङ्गराजाचैमल्लिकाकुठजकैरपि । समर्चयेद्विजान् श्राद्ध हत्य-कव्योदितैर्द्विजः ॥१२६ न दद्याद्गुग्गुलं श्राद्ध द्विजानां पितृदेवते । धूपाभावे गुडो देयो घृतदीपं द्विजोत्तमाः ॥१२७ · कुङ्कुमाद्य चन्दनं च देयं गन्धविमिश्रितम् ।
ऊध्वं च तिलकं कुर्याइवे पिये च कर्मणि ॥१२८ निराशाः पितरो यान्ति यस्तु कुर्यात्रिपुण्डूकम् । पवित्रं यदि वा दर्भ करे कृत्वा द्विजान्नरः ॥१२६ समालभेद्विजानज्ञस्तच्छ्राद्धमासुरं भवेत् । गन्धाश्च विविधा देयाः कर्पूरागरुमिश्रिताः ॥१३० शक्त्या वस्त्राणि देयानि तदभावे च निक्रयम् । दीपश्च सर्पिपा देयस्तिलतैलेन वा पुनः १३१ नकाष्ठतैलैरन्यैस्तु कदाचित् सार्पपाऽऽतसैः ।।१३२ देशधर्म समाश्रित्य वंशधर्म तथापरे । सूरयः श्राद्धमिच्छन्ति पावणं च श्रयान्यपि ।।१३२ स्त्रीणामपि पृथक् श्राद्धं ते मन्यन्ते स्वधर्मतः । मातामहस्य गोत्रेण मातुस्तेन सपिण्डताम् ।।१३३