________________
८००
वृहत्पराशरस्मृतिः। [सममोयथा यथा च ह्रस्वत्वं पुंसः स्थानेन सम्भवेत् । तथा तथा पवित्रः स्यात्कालः श्राद्धार्चनादिषु ॥१२ छायेयं पुरुषस्यैवं तत्पादाधो भवेद्यथा । आधानश्राद्धदानादेः स कालोऽक्षयकृत्स्मृतः ॥६३ अयुतं तु मुहूर्तानामधं ह्यष्टदशाधिकम् । त्रिंशद्भिस्तैरहोरात्रमिति माध्यन्दिनी श्रुतिः ॥६४ मध्याह्न तु गते सूर्ये न पूर्वे न च पश्चिमे । तुल्याप्रसंस्थिते चैव सोष्टमो भाग उच्यते ॥६५ दिवसस्याष्टमेभागे मन्दो भवति भास्करः । स कालः कुतपो ज्ञेयस्तत्र देत्तं तु चाक्षयम् ॥६६ मध्याह्नचलितो भानुः किञ्चिन्मन्दगतिर्भवेत् । स कालो रोहिणो नाम पितृणां दत्तमक्षयम् ।।६७ तस्मात्सर्वप्रयत्नेन रोहिणतु न लङ्घयेत् । अकाले विधिना दत्तं न देव-पितृगामि तत् ।।६८ अब्दवृद्धिर्भवेद्यत्र तत्राऽऽन्दमुभयात्मकम् । श्राद्धं तत्र च कुर्वीत मासयोरुभयोरपि ॥88 नवन्ध्यं दिवसं कुर्यान्मासयोरुभयोरपि । पिण्डवर्जमसङ्क्रान्ते सक्रान्ते पिण्डसंयुतः । षष्टिभिर्दिवसैर्मासविंशद्भिः पक्ष उच्यते ॥१०० संक्रान्तिरहितः पक्षस्तत्र कार्य विपिण्डिकम् । सिनीवाली मतिक्रम्य यदा सङ्क्रमते रविः । युक्तः साधारणैर्मासैः स काल उत्तरो भवेत् ॥१०१