________________
ज्यायः]
श्राद्धवर्णनम् । ऋत्विग्गुरुरुपाध्याय आचार्यः श्रोत्रियोऽपरः। एते श्राद्धेषु वै पूज्याः ज्ञाति-सम्बन्धि-बान्धवाः ॥२१ अग्निहोत्री च यो बिप्र आवसथ्याग्निकोऽपि च । पितृ-मातृपरावेतौ भोक्तव्यौ हव्य-कव्ययोः ॥२२ कृष्येकवृत्तिजीवी यो भक्तो मात्रादिकेषु च । षट्कर्मनिरतः पूज्यो हव्य-कन्ये लदैव हि ॥२३ क्षत्रवृत्तिः सद' चारो मात्रादिभक्तितत्परः। शुचिः षट्कर्मयुक्तश्च हव्य-कव्येषु पूजितः ।।२४ युगानुरूपतो यस्तु विद्याचारदिसंयुतः। स पूज्योऽनभिशस्तश्च षट्कर्मनिरतो द्विजः ॥२५ इत्युक्तगुणसम्पन्नान्ब्रह्मणान्पूर्ववासरे। निमन्त्रयेत तान् भक्त्या नियोगाख्यानपूर्वकम् ।।२६ सव्येन देवतार्थं तु पित्रर्थमपसव्यवान् । ततस्तैश्चरितव्यं स्यादुक्तं पितृव्रतं द्विजैः ॥२७ जितेन्द्रियैस्तु भाव्यं स्यादहोरात्रमतन्द्रितैः । तस्मिन्नहनि प्रातर्वा यत्र श्राद्धमुपस्थितम् ।।२८ निमन्त्रयेत तान्भक्त्या तैश्च भाव्यं जितेन्द्रियैः । विप्रोर:-पार्श्व-पृष्ठस्थाः पितृ-मातामहादयः ।।२६ भुञ्जन्ति क्रमशः श्राद्ध तथा पिण्डाशिनोऽपि च । निमन्त्रितो द्विजः श्राद्ध न शयीत स्त्रियासह ॥३० अध्वानं न तु वै यायान्न ब्रूयादनृतं वचः। नाधीयीत दिवा स्वापं न कुर्वीत न संवदेत् ॥३१