________________
७६२
[सप्तमो
वृहत्पराशरस्मृतिः। यो ऽसत्प्रतिग्रहग्राही यश्च नित्यं प्रतिप्रही। महसूचक-दूतौ च पितृश्राद्धषु वर्जिताः ॥१० एकादशाहे भुञ्जन्तः शूद्रान्नरससंयुताः । गुरुतल्पगो ब्रह्मघ्नो यस्य चोपपतिहे ॥११ प्रेतस्पृक् तैलनिर्णेक्ता बहुयाजक-याचको। वक-काकविडाला-ऽश्व-शूद्रवृत्तिश्च गर्हितः ॥१२ वाग्दुष्ट-बालदमको नित्यमप्रियवाक् च यः । आसक्तो द्यूतकामादावतिवाक् चैव दूषितः ।।१३ निराचारश्च ये विप्राः पितृ-मातृविवर्जिताः। विद्वांसोऽपि हि नाभ्याः पितृश्राद्ध षु सत्तमैः ।।१४ न वेदैः केवलैर्वापि तपसा केवलेन वा। सद्वत्तरेव सा प्रोक्ता पात्रता ब्राह्मणस्य च ।।१५ यत्र वेदास्तपो यत्र यत्र वृत्तं द्विजाग्रगे। पितृश्राद्ध षु तं यत्नाद्विद्वान्विप्रं समर्चयेत् ।।१६ वेदशास्त्रार्थविच्छान्तः शुचिधर्ममनाः सदा । गायत्रीब्रह्मचिन्ताकृत्पितृश्राद्ध षु पावनः ॥१७ रथन्तरं बृहज्ज्येष्ठसामवित्रिसुपर्णकः । त्रिमधुश्चापि यो विप्रः पितृश्राद्धषु पूजितः ॥१८ मातामहश्च दौहित्रो भागिनेयोऽथ मातुलः । मातृस्वस्रयतजश्च तथा मातुलजोऽपि वा ॥१६ जामाता श्वशुरो बन्धुर्भार्याभ्राता च तत्सुतः । सुवृत्ताश्च सदाचाराश्चैते श्राद्ध षु पावनाः ।।२०