________________
ऽध्यायः] अनध्यायवर्णनम् ।
.७८६ आत्मन्यशुचि देशे तु विद्युत्तनितरोहिते। मृधे च कलहे देशविप्लवे लोकविग्रहे ।।३६२ पांशुवर्षेऽम्बुमध्ये च दिग्दाह-ग्रामदाहयोः । नीहारे च भवेद्विद्वान्सन्ध्ययोरुभयोरपि ॥३६३ धावंश्च न पठेद्विद्वान्पूतिगन्धस्तथैव च । विशिष्टे चागते गेहे गात्रासनिर्गमे तथा ॥३६४ भोजनायोपविष्टस्य झुत्थितस्यार्द्रपाणिनः । वान्तेऽऽचान्ते तथाऽजीणे महारावेऽतिमारुते ॥३६५ रजोवृष्टौ च यानादौ आरूढस्य तथा द्विजः । एतानन्यांश्च तत्कालाननाध्यायान्विदुर्बुधाः ॥३६६ यो वर्जयेदनध्यायान्वेदाध्ययनकृद्विजः।। भवन्ति तस्य सफला वेदाः प्रोक्ताः फलप्रदाः ॥३६७ ये चैतेषु पठंत्यज्ञाः पाठलोभेन लोभिताः । न शाश्वता भवेद्विद्या निष्फला चैव जायते ।।३६८ यः पठेद्विधिवद्वेदान् ब्रती चेन्द्रियसंयमी । ब्रह्मत्वमिह लोकेऽपि ऐश्वर्यसुखभाग्भवेत् ।।३६६ जनानां शृण्वतां मार्गे गच्छन्यस्तु पटेद्विजः। निष्फलास्तस्य वेदाश्च वेदविप्लवदोषभाक् ॥३७० यः पठेत्स्वरहीनं तु लक्षणेन विवर्जितम् । सङ्कीर्णग्राममध्ये तु स भवेद्वेद विप्लवी ॥३७१ ये स्वाध्यायमधीयीरन् अनध्यायेषु लोभतः । वज्ररूपेण ते मन्त्रास्तेषां देहे व्यवस्थिताः ॥३७२