SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ ७८८ वृहत्पराशरस्मृतिः। [षष्ठोमुञोपवीताजिनदण्डकाष्ठं त्याज्यं न तत्स्याद्बतचारिणापि । अकिष्टमेको व्रतलोपपापं संस्कारमन्यं पुनरर्हयेयुः ॥३५१ ओषधीनां तु सद्भावे स्वशाखाविहितं तु यत् । रोहिण्यां च सहस्तस्य उपाकर्माणि कुर्वते ।।३५२ न भवेदनुपाकर्मा ब्राह्मणः स्नातको व्रती। कर्मच्युतो भवेद्बात्यो व्रात्यानिष्कृतिकृच्छुचिः॥३५३ अथाऽतः स्यादनध्यायो मृतगुर्वादिषु व्यहम् । मित्रकादिष्वहोरात्रमधीत्यारण्यकः शुचिः॥३५४ अष्टकासु तथाष्टम्यां पूर्णिमास्यां शशिक्षये । मन्वादौ युगपक्षादाविंद्रचापोच्छयेषु च ॥३५५ चातुर्मास्ये द्वितीयायां चतुर्दश्यामहर्निशम् । अहो रात्रे नृपे संस्थे व्रतिनि श्रोत्रिये यतौ ॥३५६ अत्र व्यहमनध्यायमिच्छन्ति चापरे द्वयम् । अशौचे सूतकान्ते च यावच्छुद्धिस्तयोर्भवेत् ॥३५७ देशान्तरगते प्रेते श्रुतेऽपि स्यादहर्निशम् । . गुर्वादौ वा नृपत्यादौ इतिवासिष्ठजोऽब्रवीत् । प्रतिगृह्य त्वहोरात्रं भुक्त्वा श्राद्धिकमेव च । तज्ज्ञा ब्रूयुरनध्यायानृतुसन्धावहनिशम् ॥३५६ पश्वाद्यैरन्तरायातैरहोरात्रं विदुर्बुधाः । अकालगर्जिते वृष्टावग्निदाहे च सप्त सा ॥३६० सामेपु दुःखितानां च स्वरादीनां च निःस्वने । पतित-श्याव-शूद्रा-ऽन्त्यसन्निधाने न कीर्तयेत् ॥३६१
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy