________________
शुद्धिवर्णनम् ।
श्रुचिः प्रस्थापने वत्सो अजाश्वौ मुखतस्तथा । शुचिः स्रवणे वत्सस्तथाजाश्वौ मुखे शुची । न तु गौर्मुखतो मेध्या न च गोमुखजा मलाः ॥ ३४१ सोम-भास्करयोर्भाभिः पथशुद्धिः प्रकीर्तिता । ओष्ठाधरौ श्मश्रुकरौ सस्नेह भोजनादनु || ३४२ नदुष्येच्छक्तिः प्राह बाल-वृद्धौस्त्रियोमुखम् ||३४३ स्नात्वा पीत्वा च भुक्त्वा च सुप्त्वा तप्त्वा तथैव च । गत्वा रथ्यादिके चैव शुद्धिराचमनेन तु ॥ ३४४ नापो मूत्र - पुरीषाभ्यां नाग्निर्दहति कर्मणा । न स्त्री दुष्यति जारेण न वित्रो वेदकर्मणा ॥ ३४५ पद्माश्मलोहाः फल- काष्ठ चर्म
Hrostrतोयैः स्वयमेव शौचात् । पुंसां निशास्वध्वनि चाऽसखानां स्त्रीणां च शुद्धिर्विहिता सदापि || ३४६ नभसः पंचदश्यां तु पंचम्यां च तथाऽपरे । नभस्यस्य चतुर्दश्यामुपाकर्म यथोदितम् ॥३४७ तद्विदः केचिदिच्छन्ति नभसः श्रवणेन तु । हस्तेन वाथ पञ्चम्यामध्यायानां वदन्ति तन् ॥ ३४८ यच्छाखयोपनीतः स्यात् ब्रह्मचारी द्विजोत्तमः । तच्छाखाविहितं तस्य उपाकर्मादि कीर्त्यते ॥ ३४६ अतो वेदाधिकारित्वं वेदपाठस्य कीर्तने । अनुपाकृत विप्रादेर्वेदाध्ययनदुष्कृतम् ॥ ३५०
ऽध्यायः ]
७८७