SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ अभक्ष्यवर्णनम् । स्त्रीणामेकशफोष्ट्रीणां तथारण्यकमाविकम् । प्रसूता ब्राह्मणी गौश्च महिष्योजास्तथैव च ॥३१६ ऽध्यायः ] दशरात्रेण शुद्धयन्ति भूमिसस्यं नवं पयः । शाकादिकं च विट्जातं कवकानि च वर्जयेत् ॥ ३२० मांसं कीटादिभिर्जुष्टं प्रयत्नेन विवर्जयेत् । ये वयः क्रव्यमश्नन्ति तथा विष्ठाभुजश्च ये || ३२१ शुक- टिट्टिभ - दात्यूहाः कपोत-पिक-सारिकाः । सेधाद्यश्च पञ्चनखान् सिंहाद्यान्मत्स्यकांस्तथा ॥ ३२२ धर्मशास्त्रोदितानद्यात्सर्वाकारांश्च वर्जयेत् । भक्ष्यं प्राणात्यये मांसं श्राद्ध-यज्ञोत्सवेष्वपि ॥३२३ कृत्वा च विधिवच्छ्राद्धं पश्चात्तत् स्वयमश्नुते । नाद्यादविधिना मांसं मृत्युकालेऽपि धर्मवित् ॥३२४ यदैवाव्ययसम्पत्तिस्तदैवामन्त्रयेद् द्विजान् । ७८५ यत्र वा तत्र वा काले नाद्यं त्वविधिनाऽऽमिषम् ॥ ३२५ भक्षयन्नरके तिष्ठेत्पशुलोमसमाः समाः । गृहस्थोऽपि हि यो नाद्यात्पिशितं तु कदा च न ॥३२६ स साक्षान्मुनिभिः प्रोक्तो योगी च ब्रह्मलोकगः । न स्वयं च पशु ं हन्याच्छ्राद्धकालेऽप्युपस्थिते ॥ ३२७ क्रव्यादेः सारमेयाहतं मृगादिमाहरेत् । एतच्छा कवदिच्छन्ति पवित्रं द्विजसत्तमाः || ३२८ समर्थो यस्य यस्तु स्यादन्नौं दत्वातु देहिनाम् । सतामिति निरातङ्को लोकदृष्टुं निगद्यते ॥ ३२६ ५०
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy