________________
ग्यायः] त्याज्य (भोज्यान) वर्णनम् ।
प्रतिग्रहनिवृत्ताश्च जप होमपरायणाः। वृत्तवन्तश्च ये विप्राः स्नातकास्ते प्रकीर्तिताः ॥२६७ सक्रान्तिरकवारश्च व्यतीपातो युगादयः । शुभक्ष-दिन-योगेषु कार्याः साग्निभिरष्टकाः ॥२६८ न शूद्राद्भिक्षितेनैतत्कर्तव्यं मर्म सद्विजैः । चण्डालत्वमवाप्नोति यज्ञार्थ शूद्रयाचकः ।।२६६ . लब्धं यज्ञाय यो विप्रो न दद्याद्यज्ञकर्मणि। स वायसोऽथ वा गृध्रः काको वाऽथ प्रजायते ॥३०० शिलोंच्छवृत्तिविप्रः स्यादथ वैकाहिकाशनः। ज्यहाहिकाशनो वास्यात् कुम्भीकुशूलधान्यकः ॥३०१ पूर्वपूर्वतरः श्रेयाम् तेषां सद्भिः प्रकीर्तितः। सोमपः स्यात् त्रिवर्षानस्तत्पूर्वकृत्समाशनः ॥३०२ सोमेष्टिं पशुयज्ञं च कुर्वीत प्रतिवासरम्। ... इष्टिवैश्वानरी या तु कर्तव्यैतदसम्भवे ॥३०३ सत्यामर्थस्य सम्पत्तौ न कुर्याद्धीनदक्षिणम् । तत्कृतं च भवेद्वयर्थ प्राप्नुयात्पशुयोनिताम् ॥३०४ श्रद्धापूतं प्रदातव्यं पात्रे दानं समर्चितम् । याचितेऽपि हि दातव्यं पूतं च श्रद्धया धनम् ॥३०५ शूद्रानं ब्राह्मणोऽनन्वै मासं मासार्धमेव च । तद्योनावेव जायेत सत्यमेतद्विदुर्बुधाः ॥३०६ आशूदरस्थशूद्रानो मृतः श्वाचोपजायते । द्वादशं दश वाष्टो च गृध्र शूकर पुल्कसाः ॥३०७ ...