SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ . सपा ज्यायः] त्याज्यवर्णनम् । GUE अदेयानि न वै दद्यादत्त्याज्यानि न वै त्यजेत् । अभाज्यानैव भाषेच्च हीनाङ्गाद्यांश्च न क्षिपेत् ॥२६० न संवदेव पित्राद्यैः पतितार्न संविशेत् । न मतिं नीचवर्णाय दद्यादुच्छिष्टमेव च ॥२६१ मतिं शूद्रस्य यो दद्याद्यश्चैनं पर्युपासते । न किश्चित्तस्य चाख्येयं ब्रतादि नियमादिकम् ॥२६२ आचक्षाणस्तु तद्धर्म नरकानौ प्रपच्यते । नाद्यादन्नं निषिद्धस्थं स्वप्याद्वा नार्द्धरात्रिषु ॥२६३ वेदविद्यावितानानि विक्रीणीत न कहिचित् । . नापत्यानि रसाद्यानि भूचि चान्वये सति ॥२६४ नापः पिबेत् स्वपाणिभ्यां न च कण्डूतिकृद्भवेत् । विदिक्-प्रत्यगुदप्रस्तु शयीताह्नि न सन्ध्ययोः ।।२६५ पादुकादि च पालाशं न वृक्षादिनिकृन्तनम् । नोत्सृज्यं ष्ठीवनाचं च कदाचिद्वै गवादिषु ॥२६६ पद्यां स्पृश्यं गवाद्यं नो नोच्छिष्टं न च तद्गतिः । न लंध्यं वत्स-तंत्र्यादि वाबग्न्योर्नान्तरा गतिः ॥२६७ न द्वयोर्विप्रयोर्नाम्न्योः सौरभेय्योः पति-त्रियोः। विप्राग्न्योर्विप्रपिण्डानां नोप्रोक्ष्णोविष्णु-तार्ययोः ॥२६८ सौरभेयोर्जलाग्न्योश्च माहेयी-जलयोरपि । भानु-व्योमादिकानां तु न कुर्यादातरा गतिम् ।।२६६ भोजनादिषु नासक्तां पश्येन्न विगतांशुकाम् । न गच्छेत्स्वी रजोयुक्तां न चाश्नीयात्तया सह । न गच्छेत्स्त्री रोगयुक्तां प्रसुप्यान्न तया सह ।।२७०
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy