________________
वृहत्पराशरस्मृतिः। [षष्ठोउत्तरोयं विना नैव न नमोऽधः शयीत च । न गेहे चैव मार्गादौ न निषिद्धककुमुखः ॥२७१ नोपगङ्गं सुरार्चादि न च विष्ठागृहान्तिके। अतिकालातियाने च शुभमिच्छन्विवर्जयेत् ॥२७२ ज्येष्ठेन्द्रचाप-भद्राद्या मूलनाम्ना न निर्दिशेत् । इन्द्रचापं धयन्ती गौन ख्यातव्ये परस्य ते ॥२७३ वर्जयेद्धावनं चैव पादयोः कांस्यभाजने । पैशुन्यं मर्मभेदं च न वदेम्लेच्छभाषितम् ॥२७४ प्राकृतं च कुशास्त्राणि पाषण्डं हैतुकानि च। . न श्रोतव्यानि विप्रेण यातनाकारणानि च ॥२७५ न करं मस्तके दद्यान्मस्तकं न करे तथा । न जानुनोः शिरोधार्य नाऽप्रावृतशिरा भ्रमेत् ।।२७६
वैणाश्च बद्धाश्च कदर्यचोराः क्लीवाभिशस्ता गणिका तु या च । यो वृद्धजीवी गणदीक्षका ये तेषां न भोज्यं ह्यशनं द्विजातैः ।।२७७ क्रूरातुरा वृद्ध-चिकित्सकाश्च या पुंश्चली यौ च विरोधि शत्रू। बायोग्रमत्ता अबलाजि ताश्च अग्राह्यमेषामशनं द्विजस्य ।।२७८ ये दाम्भिका ये च सुवर्णकारा उच्छिष्टभोजी पतितश्च यश्च ।