SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ [पष्टो वृहत्पराशरस्मृतिः। न भोक्तव्यमभोज्यान्नं कन्द-मूलादिकं च यत् । न पातव्यमपेयं च द्विजैरत्यन्तगर्हितम् ॥२४६ सत्यं युक्तं सदा ब्रूया च्छनैर्धम समाचरेत् । यमान्सनियमान्कुर्याद्गार्हस्थ्यं ब्रतमाचरन् ॥२५० मातृ-पितृनुपाध्यायान् गुरून्विप्रान्सदाऽर्चयेत् । एतांच्छृष्ठांस्तथा चान्यान्नित्यं विप्राभिवन्दनम् ।।२५१ दम सेवेत सततं दानं दद्याच्च सर्वदः । दयां च सर्वदा कुर्यात्तद्विना नरकाश्रयः ।।२५२ . दाम्यन्स सर्वदाऽऽत्मानं मनो दाम्यं सदा द्विजैः । दयध्वमिति चैवैषां श्रुतिर्वाजसनेयिकी ॥२५३ यन्विदं (यनिधा) कारकं कुर्यात्स्तनयित्नुर्ध्वनि दिवि । ददेद्वेति दमं दानं दयामिति च शिक्षयेत् ॥२५४ रसा रसैः समा ग्राह्या देया अपि च नान्यथा । न रसैलवणं ग्राह्यं समतो हीनतोऽपि वा ॥२५५ तिला अपि समा देया धान्यैरन्यैर्द्विजातिभिः । प्रपीड्या नैव यंत्रेषु बेयुरेतन्मनीषिणः ।।२५६ तिलवत्सर्ववस्तूनि सस्नेहानि द्विजातिभिः । अप्रपोड्यानि यंत्रेषु ब्रूयुरेतन्मनीषिणः ॥२५७ विक्रयव्यपदेशेन दुग्ध-दध्यादिसर्पिषाम् । शुश्रूष्यान्न तिरस्कुर्यादुपास्यानावधीरयेत् ॥२५८ लोभात्कुर्याद्विजन्मा यः स तु शूद्रसमस्त्र्यहात् । न निन्द्याञ्च समभ्यान्न विक्रीणीत गर्हितान् ।।२५६
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy