________________
प्रतिया
ऽध्यायः] प्रतिग्रह (दान) वर्णनम् ।
दधि-क्षीरा-ऽऽज्य-मांसानि गन्ध-पुष्पा-ऽम्बु-मत्स्यकान् । शय्या-ऽऽसनाशनं शाकं प्रत्याख्येयं न कर्हिचित् ॥२३८ । अपि दुष्कृतकर्मभ्यः समादद्यादयाचितम् । पतितादिस्तदन्येभ्यः प्रतिग्राह्यमसंशयम् ।।२३६ शक्तः प्रतिग्रहीतुं यो वेदवृत्तस्सुसंवृतम् । लभ्यमानं न गृह्णाति स्वर्गस्तस्याल्पकं फलम् ॥२४० . प्रतिग्रहमृणं वापि याचितं यो न यच्छति । तत्कोटिगुणग्रस्तोऽसौ मृतो दासत्वमृच्छति ॥२४१ : दाता च न स्मरेदानं प्रतिग्राही न याचते। उभौ तौ नरकं यातौ दाता चापि प्रतिग्रही ।।२४२ : अपात्रस्य हि यदत्तं दानं स्वल्पमपि द्विजाः । ग्रहीता तत्क्षणाद्याति भस्मत्वं चाप्यवारितः ॥२४३ वदन्ति कवयः केचिद्दान-प्रतिग्रहीप्रति । प्रत्यक्षलिङ्गमेवेह दातृ-याचकयोरतः ॥२४४ दातृहस्तो भवेदूवं ग्रहीतुश्च भवेदधः । दातृ-याचकयोभदो हस्ताभ्यामेव सूचितः ॥२४५ सून्यादीनां चतुर्णा च यथा निन्दितभूपतेः । न विद्वान् प्रतिगृह्णीयात्प्रतिगृह्णन्त्रजत्यधः॥२४६ दुष्टा दशगुणं पूर्वात् सूनि-चक्रयथ मद्यकृत् । वेश्या निषिद्धनृपतिः प्रतिप्रहे परः क्रमात् ॥२४७ परपाकं वृथा मांसं देवानामपि दूषितम् । अनुपाकृतमांसं च नाद्य च लशुनादिकम् ॥२४८ .