________________
बृहत्पराशरस्मृतिः। सर्व गवादिकं दानं पात्रे दातव्यमर्चितम् । . विद्वद्भिर्न त्वपात्रे तु गतिमिच्छद्भिरात्मनः ॥२२७ हस्ति-कृष्णाजिनाद्यास्तु गहिता ये प्रतिग्रहाः । सद्विप्रास्तान गृहीयुहानास्तु पतन्ति ते ।।२२८. कृष्णाजिनप्रतिपाही हयानां शुक्तविक्रयी। नवश्राद्धस्य यो भोक्ता न भूयः पुरुषो भवेत् ।।२२६ यो गृह्णाति कुरुक्षेत्रे ग्रामं गां द्विमुखीं गजम् । नवश्राद्धान्नभुग्यश्च वा निर्माल्यवद्विजाः ।।२३० एते यान्त्यन्धतामिस्रं यावन्मनुसहस्रकम् ॥२३१ विष्णोश्च वहश्च रवेश्च जाता पृथ्वी च राज्ञश्च मुनीश गौश्च । काले सुपात्रे विधिना प्रदत्ताः प्राप्नोति लोकत्रयमेतदुक्तम् ॥२३२ वेदविद्वान्सदाचारः सदा वसति सन्निधौ। भोजने चैव दाने च वर्जनीयो न सत्तमैः ॥२३३ अत्यासनानधीयानान्ब्राह्मणान्यो व्यतिक्रमेत् । भोजने चैव दाने च हिनरत्यासपमं कुलम् ॥२३४ अनृचोऽपि निराचाराः प्रतिवासनिवासिनः । अन्यत्र हव्य-कल्याभ्यां भोज्या:स्युरुत्सवादिषु ॥२३५ प्रोक्तप्रतिप्रहाभावे प्राप्तायां बृहदापदि । विप्रोऽश्नन्प्रतिगृहन्वा यतस्ततोऽपि नाघभाक् ।।२३६ गुर्वादिपोष्यवर्गाथं देवाद्ययं च सर्वतः । प्रत्यादद्याद्विजाग्रयस्तु भृत्यथमात्मनोऽपि च ॥२३७,