________________
svarयः ]
आचारवर्णनम् ।
रक्तो वा यदि वा शुकः सुविषाणः शुभेक्षणः । यो न हीनातिरिक्ताङ्गस्तं गोस हितमुत्सृजेत् ॥ ६८ दुहितापि तथा साध्वी श्वशुरयोरुपास्तिकृत् । पतित्रता च धर्मज्ञा पित्रोर्द्युगतिकृद्भवेत् ॥१६६ यः पिता स च वै पुत्रस्तत्समा दुहिताऽपि च । पुत्रश्च दुहिता चोभौ पितुः सन्तानकारकौ ॥२०० तत्सुतः पावयेद्वंशात्रीन्वे मातामहादिकान् । दौहित्रः पुत्रवत्स्वर्ग मुक्तौ शास्त्रश्वतौ समौ ॥२०१ आधानादिक संस्काराः प्रोक्ता ये वै द्विजन्मनः । कर्तव्याश्च स्वशाखोक्ताः केचित्कुलक्रमेण च ॥२०२ चत्वारिंशच ते सर्वे निषेकाद्याः प्रकीर्तिताः । मखदीक्षा च विविधा तथैवान्त्येष्टिकर्म च ॥ २०३ कुलाचारोऽपि कर्तव्य इतिशास्त्रविदो विदुः । देशाचारस्तथा धर्म इति प्राह पराशरः || २०४ अयं हि परमो धर्मः सर्वेषामिति निश्चयः । हीनाचारश्च पुरुषो निन्द्यो भवति सर्वशः || २०५ क्लेशभागी च सततं व्याधितोऽल्पायुरेव च । आचारे व्यवहारे च दुराचारो विपर्ययः || २०६ नृणामाचरतो धर्मः स्यादधर्मो विपर्ययात् । तस्मादाद्ये ऽनुवर्तेत व्यत्ययं तु विवर्जयेत् || २०७ आचारवन्तो मनुजा लभन्ते
आयुश्च वित्तं च सुतांश्च सौख्यम् ॥
७७३