SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ वृहत्पराशरस्मृतिः। [षष्ठोप्राणोऽनमस्मिन् शरणं हि वासो रूप्यं हिरण्यं पशवो विवाहाः। सखा च यज्वा कृपणश्च पुत्री ज्योतिः परं पुत्र इहाप्यमुत्र ।।१८७ स पुण्यकृत्तमो लोके यस्य पुत्राश्चिरायुषः । विशेषेण हि धर्मज्ञाः स परं ब्रह्म विन्दति ॥१८८ पुत्रेण प्राप्यते स्वर्गो जातमात्रेण तु ध्रुवम् । तस्मादिच्छन्ति सर्वे हि पशवोऽपि वयांसि च ।।१८६ जायायारतद्धि जायात्वं यदस्यां जायते पुनः । पुत्रस्यापि च पुत्रत्वं यत्राति नरकार्णवात् ॥१६० यः पिता स तु पुत्रः स्यात् जायैव हि जनन्यपि । न पृथक्त्वं विदुस्तज्ज्ञाश्चयोश्चाऽपरयोरपि ।।१६१ अयं हि पन्थाः पुरुषस्य तस्य ध्रुवं भवेत्पुत्रजन्मेह यस्य । तद्वीक्ष्य चोवं पशवो वयांसि पुत्रार्थिनो मातरमारहन्ति ।।१९३ जनिष्यमाणानिच्छन्ति पितरः स्वकुले सुतान् । कश्चित्वा गयायां नोऽवश्यं पिण्डान प्रदास्यति ॥१६३ यक्ष्यत्यत्योऽश्वमेधेन नीलं मोक्ष्यति गोवृषम् । एटव्यं पितृभिः सर्व पुत्रभ्यः सकलं फलम् ॥१६४ शुद्धः शौर्येकचित्तो वा प्राणान्मोक्ष्यति संयुगे। दानदो वा कुरुक्षेत्रे ज्ञानी वाथ भविष्यति ।।१६५ जीवतो वाक्यकरणात् क्षयाहे भूरि भोजनात् । गयायां पिण्डदानाञ्च त्रिभिः पुत्रस्य पुत्रता ॥१६६ पुच्छे शिरसि यः शुक्लः शुक्लायाल्लोहितं वपुः । देवाघभीष्टो नीलोऽयमुत्सृष्टः पावनो वृषः ॥१६७
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy