________________
७७१
घ्यायः] गृहस्थाश्रमवर्णनम् ।
षोडशाब्दानि विप्रस्य द्वाविंशतिनृपस्य च । चतुर्विशतिरन्यस्य व्रात्यास्ते स्युरतःपरम् ।।१७६ उपनेया न ते विप्रैर्नाध्याप्याः शूद्रधर्मिणः । व्यवहाय नव याज्या इति धर्मविदो विदुः ।।१७७ स्त्रीणामुद्वाह एको वै वेदोक्तः पावनो विधिः। बी-पुंसोर्यत्र विन्यासस्तयोरन्योन्यमुच्यते ॥१७८ स्वस्मिन्यस्माद्विभ]षा पति, बिभंति सोऽपि ताम् । अतो भार्या च भर्ता चेत्यत्र वेदो निदर्शनम् ॥१७६ पतिविंशति यज्जायां गर्भो भूत्वेह मातरम् । तत्यां पुनर्नवो भूत्वा दशमे मासि जायते ॥१८० जायोक्ता तेन भर्ता वै यदस्यां जायते पुनः ॥१८१ इयमाभवनं भार्या बीजमस्यां निषिच्यते । देवा ऊचुमनुष्यांश्च स्वभार्या जननी तु वः ॥१८२ आत्मना जायते ह्यात्मा सा चैव पतितारिणी। भार्या जाया जनन्येषा इति वेदे प्रतिष्ठिता ॥१८३ यस्मात्स त्राति पुन्नाम्नो नरकात् पुत्र उच्यते । सर्वा संमृतिमाहृत्य स याति ब्रह्मणैकताम् ॥१८४ पिता जातस्य पुत्रस्य पश्येच्चेजीवतो मुखम् । सर्व तेन फलं प्राप्तमै हिकामुष्मिकं च यत् ॥१८५ किं दण्डैरजिनस्तीर्थस्तपोभिः किं समाधिभिः । पुमांसः पुत्रमिच्छध्वं स वै लोके वदावदः ॥१८६