SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ वृहत्पराशरस्मृतिः। [षष्ठमोत्रयस्तु स्नातकाः प्रोक्ताः विद्याव्रतोपसेविनः । विधा समाप्य यःमायाद्विद्यास्नातक उच्यते ॥१६५ समाप्य च व्रतं यस्तु व्रतनातक उच्यते। यहं समाप्य यः सालि स द्विनामाऽभिधीयते ॥१६६ द्वयं समाप्य यःसायात्स द्विनामाऽभिधीयते । अटैक-द्वादशाब्दानि सगर्भाणि द्विजन्मनाम् ॥१६७ मुख्यकालो व्रतात्यैष ह्यन्य उक्तो विपर्यये । द्विगुणाब्देषु कर्तव्या क्रमादुपनतिर्द्विजः ॥१६८. हीनगायत्रिका व्रात्या उक्तकालादनन्तरम् । नाध्याप्या नैव चोद्वाह्या व्यवहारविवर्जिताः ॥१६६ न याज्या नार्यकार्येषु प्रयोज्यास्त इति श्रुतिः। खीवन्निोम वक्त्रा ये निर्लोमदेह-वक्षसः ॥१७० उचोरस्काऽनप याश्च अदेश्यास्तेऽपि गर्हिताः । येऽजस्रं विहितं कुर्युः प्राप्नुयुस्ते सदा शुभम् ॥१७१ दीर्घायुष्यमदारिद्रय सुप्रजास्त्वमरोगिता। अगर्हितत्वं लोकेऽत्र विदुरनिषिद्धकारिणः ॥१७२ क्षीणायुस्त्वं दरिद्रत्वमप्रजास्त्वं च रोगिता। गर्हितत्वं च लोकेषु विदुनिषिद्धकारिणः ॥१७३ प्रातर्वा यदि वा सायं नाद्यादन्नमनर्चितम् । नानाद्यमनपोशानं शुभप्रेप्सुद्विजन्मना ॥१७४ आपोशानं विना नाद्यान्नाद्यादन्नमनर्चितम् । अनाधं न दिवा सायं शुभमिच्छन् समश्नुते ॥१७५
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy