________________
वृहत्पराशरस्मृतिः। [क्टोकृत्वाऽऽधानविधानं तु स्त्रीयोगमभ्यसेत्पुनः । मन्थेदविकृतो योनौ विकाराद्विकृताः प्रजाः ॥१४३ ब्राह्म मुहूर्त उत्थाय प्रातः सन्ध्यामुपक्रमेत् । आसूर्यदर्शनात् प्रातः सायं चैव‘दर्शनात् ॥१४४ वहिःसन्ध्यामुपासीत सम्प्राप्तावम्भसः सदा । उपासिता बहिःसन्ध्या विशिष्टफलदा भवेत् ॥१४५ अनृतं मद्यगन्धं च दिवा मैथुनमेव च ॥ पुनाति वृषलस्यान्नं सन्ध्या बहिरुपासिता ॥१४६ सिन्दूरारुणभं भाति नभो यावद्वितारकम् । उदयेऽस्तमये भानोस्तावत्सन्ध्येति शक्तिजः ॥१४७ आधानतो द्वितीये तु मासे पुंसवनं भवेत् । सीमान्तोन्नयनं षष्ठे कार्य मासेऽष्टमे ऽपि वा ॥१४८ जातस्य जातकर्म स्याद्विधिवच्छ्राद्धपूर्वकम् । दिने चैकादशे नामकर्म स्यात् च द्विजन्मनाम् ॥१४६ तुर्ये निष्क्रमणं मासे षष्ठेऽन्नप्रासनं तथा । चूडाकर्म तृतीयेऽब्दे कार्य वा कुलधर्मतः ॥१५० सर्व स्त्रियां विमन्त्रं तु काय कायबिशुद्धये । यस्य नस्युर्द्विजस्यैताः क्रियाश्चैव कथंचन ।।१५१ स ब्रात्यःसन् परित्याज्यो द्विजो यस्माद् द्विजन्मनाम् । मुञ्जमौर्ण-शणानां तु त्रिवृता रशना स्मृता ।।१५२ कार्यास-शणमेषौर्णान्युपवीतानि वर्णशः । पलाश-वट-पीलूनां दण्डाश्च क्रमशः स्मृताः ॥१५३