________________
ऽध्यायः] सपोडशसंस्कारमाह्निकवर्णनम् । ७६७
पूजितान्नमवाग जुष्ठं सापोशानं ससाक्षिकम् । वाग्यतो न्यत्तपात्रे च विप्र-क्षत्र-विशां क्रमात् ॥१३२ वाग्यतो न्यस्तपात्रस्त्रीन् ग्रासानष्टावपि द्विजः। तस्य त्रिरात्रं पुण्याप्तिर्दानेऽपि कवयो विदुः ।।१३३ चतुत्रिकोणं वृत्तं च विप्र-भत्र-विशां क्रमात् । प्राहुः परिहृतं सन्तस्तद्धीनान्नं तु राक्षसम् ॥१३४ गृह्णीयात्प्रागपोशानं तथा भुक्त्वा सकृत्त्वपः । अननममृतं तत्स्याद्भुतमन्नं द्विजन्मनाम् ॥१३५ काले भुक्त्वा समुत्थाय प्रेक्ष्य विप्रं समीक्ष्य च । अहःपतिं तत्र स्थित्वा चिन्तयेद्वहु कृत्यकम् ।।१३६ भार्या भोजनवेलायां भिक्षा सप्ताऽथ पञ्च वा । दत्वा शेषं समश्नीयात्सापत्य-भृत्यकैः सह ॥१३७ निवर्त्य सकलं सापि किंचित्स्थित्वा सुखेन तु । स्वस्त्रीयरतिकार्येषु सापि स्यात्तत्परा पुनः ।।१३८ उपास्य पश्चिमा सन्ध्या हुत्वा चैव हुताशनम् । किञ्चित्पश्चात्समश्नीयात्सायं प्रातरिति श्रुतिः ॥१३६ स्वाध्यायमभ्यसेकिञ्चिद्यामद्वयं शयीत च । शयानो मध्यमौ यामी ब्रह्मभूयाय कल्पते ॥१४० सुशयने शयीताथ एकान्ते च स्त्रियासह । गोपनं मैथुनादीनां वदन्ति मुनिपुङ्गवाः ।।१४१ ऋतुक्षपासु पुत्रार्थी आधानविधिना द्विजः। प्रसाद्य भस्मना योनिमिति मन्त्रनिदर्शनात् ॥१४२