________________
७६२
वृहत्पराशरस्मृतिः। [षष्ठोतर्पयेदम्भसा भक्त्या पितृयज्ञः स वै मतः । श्रोते वा यदि वा स्मार्ते यज्जुहोति हुताशने ॥७७ विधिवन्नित्यशो विप्रः स तु दैवमखः स्मृतः। . दशस्वाशासु यः कुर्याद्धृतशेषाद्बलिं द्विजः ॥७८ इन्द्रादिभ्यस्तथाऽन्येभ्यः स वै भूतमखो मतः । समायातातिथिं भक्त्या यद्भोजयति नित्यशः ।।७६ अन्यानभ्यागतांश्चैव सा मनुष्येष्टिरुच्यते ।। एवंपञ्चमखान् कुर्वन्मधु-मांसाऽऽज्य-पायसैः ।।८० स सन्तर्प्य पितृन्देवान्मनुष्यान् स्वर्गमाप्नुयात् ।। गृहस्था य उपासीरन् वाचं धेनुं चतुस्तनीम् ।।८१ स्वर्गीकसां पितृणां च पूज्यास्तेऽतिथिवदिवि । चत्वारस्तु स्तना एते ये चतुर्वेदसंज्ञिताः ॥८२ स्वाहाकारो वषट्कारो हन्तकारस्तथा स्वधा । देवानां भागधेयो द्वौ अन्ये च मनुजन्मनाम् ।।८३ पितृणां च चतुर्थस्तु इति वेदनिदर्शनम्। . इति निर्वयं विधिवत्सकलं कर्म नैत्यकम् ।।८४ प्राणाग्निहोत्रविविना भुञ्जीतान्नमघापहम् । अदत्वा पोष्यवर्गस्य ह्यकृत्वाऽध्यापनादिकम् ।।८५ असाक्षिकं च योऽश्नीयात्सोऽश्नीयाकिल्बिषं द्विजः । प्राङ मुखादिक्रमेणाऽश्नन्नायुः कीति श्रियो मृतम् ।।८६ अविधिविधिगत्यासु यत्तदश्नन्ति राक्षसाः । अथ प्राणाग्निहोत्रस्य श्रूयतां द्विजसत्तमाः ।।८७