SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ बृहत्पराशरस्मृतिः। [षष्ठोविकुर्वाणाः खियो भर्तुरायुष्य-धननाशकाः। अनायासेन तास्तस्य परासक्ता भवन्ति हि ॥५५ नारीणां च नदीनां च गतिन ज्ञायते बुधैः । कुलं कूलप्रपाते च कालक्षेपो न विद्यते ॥५६ चेष्टा-चारित्र-चित्राणि देवा नैव विदुः स्त्रियाम् । किं पुनः प्राणिमात्रास्तु सर्वथा नष्टबुद्धयः ।।५७ तस्मात्ताः सर्वथा रक्ष्याः सर्वोपायैर्नृभिः सदा । श्वशुरैर्देवरायेस्ताः पितृ-भ्रात्रादिभिस्तथा ॥५८ विवाहात् प्राक् पिता रक्षे यौवने तु पतिस्ततः।। रक्षेयुर्वार्धके पुत्रा नास्ति स्त्रीणां स्वतन्त्रता ॥५६ स्वातन्त्र्येण विनश्यन्ति कुलजा अपि योषितः । अस्वातन्त्र्यमतः स्त्रीणां प्रजापतिरकल्पयत् ॥६० अशौचाश्च सशौचाश्च अमेध्या अपि पावनाः । दुर्वाचोऽपि सुवाचस्तास्तस्मादन्वेषयेन ताः ॥६१ शौचं वाचं च मेध्यत्वं सोम-गन्धर्व-पावकाः । ददुस्तासां वरानेतांस्तस्मान्मध्यतराः स्त्रियः ॥६२ भर्तारो वो भविष्यन्ति युष्मचित्तानुसारिणः । यथेच्छाकामिनः सर्वे तासामिन्द्रो वरं ददौ ॥६३ तस्मात्तदिच्छया प्रीतिं पुमानिच्छेत्तया स्त्रियः। रक्षणीयास्ततस्तास्तु सर्वभावेन योषितः ॥६४ . सामाह मृक्थमित्याद्यैर्देवैर्म्यस्ता नृणां तनौ । अर्धकाया नराणां ताः स्त्रीणां नातः पृथक् ब्रतम् ॥६५
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy