SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः __ लक्ष्मीरूपास्त्रीवर्णनम् । ___५६ त्रियश्च यत्र पूज्यन्ते सर्वदा भूषणादिभिः । देवाः पितृ-मनुष्याश्च मोदन्ते तत्र वैश्मनि ।।४४ स्त्रियस्तुष्पाः श्रियः साक्षाद्रुष्टाश्च दुष्टदेवताः । वर्धयन्ति कुलं तुटा नाशयन्त्यपमानिताः । ४५ नाऽपमान्याः स्त्रियः सद्भिः पति-श्वशुर-देवरैः । भ्रात्रा पित्रा च मात्रा च तथावन्धुभिरेव च ॥४६ स्त्रियाश्च पुरुषस्यापि यत्रोभयोर्भवेद्धृतिः तत्र धर्मा-ऽर्थकामाः स्युस्तदधीना यतस्त्वमी ॥४७ षट्कर्माणि नृणां तेषां येषां भार्या पतिव्रता । पतिलोकं तु ता यान्ति तपसा येन योगवित् ।।४८ पतित्रता तु साध्वी स्त्री अपि दुष्कृतकारिणम् । पतिमुद्धृत्य याति द्यां केकीव पतितोरुगाम् ।।४६ जीवन्वापि मृतो वापि पतिरेव प्रभुःस्त्रियाः । नान्यच्च दैवतं तासां तमेव प्रभुमर्चयेत् ।।५० मनसापि हि दुष्या स्त्रो यान्यभावा प्रियं पतिम् । सा याति नरकं घोरं तद्रोहादगुतोऽपि च ।।५१ नियोज्य गृहकृत्येषु सर्वदा ता नृभिः स्त्रियः । गृहाथ सक्तचित्तास्तास्तदेवाहन्ति शोचितुम् ।।५२ स्त्रीणामगुणः कामो व्यवसायश्च षड् गुणः । लज्जा चतुर्गुणा तासामाहारश्च तदर्धकः ।।५३ न वित्तं नैव जातिश्च नाऽपि रूपमपेक्षते । किन्तु ताभिः पुमानेष इति मत्वैव भुज्यते ॥५४
SR No.032668
Book TitleSmruti Sandarbh Part 02
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages696
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy